2024-05-23

(चि॰)

वैशाखः-02-15 ,वृश्चिकः-विशाखा🌛🌌 , वृषभः-कृत्तिका-02-10🌞🌌 , शुक्रः-03-03🌞🪐 , गुरुः

  • Indian civil date: 1946-03-02, Islamic: 1445-11-15 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►19:23; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — विशाखा►09:13; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — परिघः►12:09; शिवः►
  • २|🌛-🌞|करणम् — भद्रा►07:09; बवम्►19:23; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.41° → 3.14°), गुरुः (3.07° → 3.80°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (74.11° → 75.01°), मङ्गलः (45.27° → 45.48°), बुधः (22.21° → 21.62°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:05🌞-18:25🌇
चन्द्रः ⬆18:23
शनिः ⬇13:15 ⬆01:22*
गुरुः ⬇18:10 ⬆05:30*
मङ्गलः ⬇15:13 ⬆03:00*
शुक्रः ⬇18:11 ⬆05:32*
बुधः ⬇16:50 ⬆04:22*
राहुः ⬇14:56 ⬆02:44*
केतुः ⬆14:56 ⬇02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:15-16:50; सायाह्नः—18:25-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:31; अपराह्णः-मु॰2—14:12-15:03; सायाह्नः-मु॰2—16:44-17:35; सायाह्नः-मु॰3—17:35-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—13:40-15:15; यमघण्टः—05:45-07:20; गुलिककालः—08:55-10:30

  • शूलम्—दक्षिणा (►14:12); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, अन्नमाचार्य-जयन्ती, अर्धनारीश्वर-व्रतम्, काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०६, कृत्तिकावैषाखोत्सवः, नम्माऴ्वार् तिरुनक्षत्तिरम्, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, बन्दा-शिष्याः छप्परछिर्यां जयन्ति #३१४, महावैशाखी-योगः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वैशाख-पूर्णिमा-स्नानम्, वैशाख-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, शरभ-जयन्ती, सम्पत्-गौरी-व्रतम्

अनध्यायः

Observed on Paurṇamāsī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of pūrṇimā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अन्नमाचार्य-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

अर्धनारीश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

बन्दा-शिष्याः छप्परछिर्यां जयन्ति #३१४

Event occured on 1710-05-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

Banda Bahadur, the vaiShNava disciple of Guru Gobind, crushed a mogol army. The Mughals were armed with artillery, well equipped cavalry and large infantry whereas the Sikhs had cavalry and infantry but no artillery. In the battle, his Sikhs gave a crushing blow to the Mughal empire. Wazir Khan (Sirhind) was killed in the battle and Sikhs established their first Raj in Punjab.

The bandai khAlsa was heavily hinduised (eg. vegetarianism, red dress).

Details

काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०६

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2620 (Kali era).

Adi Shankara founded Kamakoti Mutt, Kanchi in Siddharthi year with himself as first

Details

कृत्तिकावैषाखोत्सवः

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details

महावैशाखी-योगः

Full moon of Vaishakha maasa with Vishakha Nakshatra on a Thursday. Shraaddham, Daanam or Upavaasam done on this day will beget manifold punya.

माससंज्ञेयदा ऋक्षे चन्द्रः सम्पूर्णमण्डलः।
गुरुणा यदि संयुक्तः सा तिथिर्महती स्मृता॥
पौर्णमास्यां चन्द्रः तन्मासनक्षत्रे चित्रादौ गुरुणा युक्तश्चेत् सा पौर्णमासी महाचैत्र्यादिसंज्ञेत्यर्थः।

महाचैत्र्यादिषु कृतं दानं श्राद्धमुपोषणम्।
अनन्तफलदं प्राहुर्मुनयो धर्मवेदिनः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

Details

  • References
    • Smriti Muktaphalam Shraddha Kanda Uttarabhaga
  • Edit config file
  • Tags: RareDays Combinations

नम्माऴ्वार् तिरुनक्षत्तिरम्

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

सम्पत्-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वैशाख-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of vaiśākha-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam, dāna of apūpa, pāyasa etc.

यः माधवे वैशाखमासे, त्रयोदशीचतुर्दशीपूर्णिमासु तिथिषु स्नानादिकं करोति
स निश्चयेन मोक्षं प्राप्नुयात्। यथा पुरा धनशर्मा ब्राह्मणः त्रयः प्रेताश्च
मुक्तिं प्रापुरिति। अत्र प्रसिद्धा कथा सप्तदशाध्यायात्मकपाद्मोक्तवैशाखमाहात्म्ये।
पुरा विष्णुना त्रयोदश्यां हिरण्याक्षः, चतुर्दश्यां मधुश्च घातितः,
पौर्णमास्यां भूम्युद्धारश्च कृतः, ततः प्रभृति तास्तिथयः पुण्या जाताः!
यास्तिस्रस्तिथयः पुण्या अन्तिमाः शुक्लपक्षके।
वैशाखमासि राजेन्द्र पूर्णिमान्ताः शुभावहाः॥१॥
अन्त्याः पुष्करिणीसंज्ञाः सर्वपापक्षयावहाः।
माधवे मासि यः पूर्णं स्नानं कर्तुं न च क्षमः॥२॥
तिथिष्वेतासु स स्नायात्पूर्णमेव फलं लभेत्।
सर्वे देवास्त्रयोदश्यां स्थित्वा जन्तून्पुनन्ति हि॥३॥
पूर्णायाः पर्वतीर्थैश्च विष्णुना सह संस्थिताः।
चतुर्दश्यां सयज्ञाश्च देवा एतान्पुनन्ति हि॥४॥
ब्रह्मघ्नं वा सुरापं वा सर्वानेतान्पुनन्ति हि।
एकादश्यां पुरा जज्ञे वैशाख्याममृतं शुभम्॥५॥
द्वादश्यां पालितं तच्च विष्णुना प्रभविष्णुना।
त्रयोदश्यां सुधां देवान्पाययामास वै हरिः॥६॥
जघान च चतुर्दश्यां दैत्यान्देवविरोधिनः।
पूर्णायां सर्वदेवानां साम्राज्याप्तिर्बभूव ह॥७॥
ततो देवाः सुसन्तुष्टा एतासां च वरं ददुः।
तिसृणां च तिथीनां वै प्रीत्योत्फुल्लविलोचनाः॥८॥
एता वैशाखमासस्य तिस्रश्च तिथयः शुभाः।
पुत्रपौत्रादिफलदा नराणां पापहानिदाः॥९॥
योऽस्मिन्मासे च सम्पूर्णे न स्नातो मनुजाधमः।
तिथित्रये तु स स्नात्वा पूर्णमेव फलं लभेत्॥१०॥
तिथित्रयेऽप्यकुर्वाणः स्नानदानादिकं नरः।
चाण्डालीं योनिमासाद्य पश्चाद्रौरवमश्नुते॥११॥
उष्णोदकेन यः स्नाति माधवे च तिथित्रये।
रौरवं नरकं याति यावदिन्द्राश्चतुर्दश॥१२॥
पितॄन्देवान्समुद्दिश्य दध्यन्नं न ददाति यः।
पैशाचीं योनिमासाद्य तिष्ठत्याभूतसम्प्लवम्॥१३॥
प्रवृत्तानां च कामानां माधवे नियमे कृते।
अवश्यं विष्णुसायुज्यं युज्यते नात्र संशयः॥१४॥
आमासं नियमासक्तः कुर्याद्यदि दिनत्रये।
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे॥१५॥
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः।
न स्नानादि करोत्यद्धाऽमुष्य शापप्रदा वयम्॥१६॥
निःसन्तानो निरायुश्च निःश्रेयस्को भवेदिति।
इति देवा वरं दत्त्वा स्वधामानि ययुः पुरा॥१७॥
तस्मात्तिथित्रयं पुण्यं सर्वाघौघविनाशनम्।
अन्त्यं पुष्करिणीसंज्ञं पुत्रपौत्रविवर्धनम्॥१८॥
या नारी सुभगाऽपूपपायसं पूर्णिमादिने।
ब्राह्मणाय सकृद्दद्यात्कीर्तिमन्तं सुतं लभेत्॥१९॥
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये।
दिनेदिनेऽश्वमेधानां फलमेति न संशयः॥२०॥
सहस्रनामपठनं यः कुर्य्याच्च दिनत्रये।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि॥२१॥
सहस्रनामभिर्देवं पूर्णायां मधुसूदनम्।
पयसा स्नाप्य वै याति विष्णुलोकमकल्मषम्॥२२॥
समस्तविभवैर्यस्तु पूजयेन्मधुसूदनम्।
न तस्य लोकाः क्षीयन्ते युग कल्पादि व्यत्यये॥२३॥
अस्नात्वा चाप्यदत्त्वा च वैशाखश्च मतो यदि।
स ब्रह्महा गुरुघ्नश्च पितॄणां घातकस्तथा॥२४॥
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम्।
वैशाखे च पठन्मर्त्यो ब्रह्मत्वं चोपपद्यते॥२५॥
यो वै भागवतं शास्त्रं शृणोत्येतद्दिनत्रये।
न पापैर्लिप्यते क्वापि पद्मपत्रमिवाम्भसा॥२६॥
देवत्वं मनुजैः प्राप्तं कैश्चित्सिद्धत्वमेव च।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्॥२७॥
ब्रह्मज्ञानेन वै मुक्तिः प्रयागमरणेन वा।
अथवा मासि वैशाखे नियमेन जलाप्लुतेः॥२८॥
नीलवृषं समुत्सृज्य वैशाख्यां च जलाप्लुतेः।
समस्तबन्धनिर्मुक्तः पुमान्याति परं पदम्॥२९॥
गां सवत्सां द्विजेन्द्राय सीदते च कुटुम्बिने।
इहापमृत्युनिर्मुक्तः परत्र च परं व्रजेत्॥३०॥
स्नानदानविहीनस्तु वैशाखी चैव यो नयेत्।
श्वानयोनिशतं प्राप्य विष्ठायां जायते कृमिः॥३१॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि भुवनत्रये।
सम्भूय मन्त्रयाञ्चक्रुः पापसङ्घातशङ्किताः॥३२॥
जना अस्मासु पापिष्ठा विसृजन्ति स्वकं मलम्।
तदस्माकं कथं गच्छेदिति चिन्तासमन्विताः॥३३॥
तीर्थपादं हरिं जग्मुः शरण्यं शरणं विभुम्।
स्तुत्वा च बहुभिः स्तोत्रैः प्रार्थयामासुरञ्जसा॥३४॥
देवदेव जगन्नाथ सर्वाघौघविनाशन।
जना अस्मासु पापिष्ठाः स्नात्वा पापानि सर्वशः॥३५॥
विसृज्य त्वत्पदं यान्ति त्वदाज्ञाधारिणो भुवि।
अस्माकं चैव तत्पापं कथं गच्छेज्जनार्दन॥३६॥
तदुपायं वदास्माकं त्वत्पादशरणैषिणाम्।
इति तीर्थैः प्रार्थितस्तु भगवान्भूतभावनः॥३७॥
प्रहसन्प्राह तीर्थानि मेघगम्भीरया गिरा।
सिते पक्षे मेषसूर्ये वैशाखान्तेदिनत्रये॥३८॥
सर्वतीर्थमये पुण्ये ममापि प्राणवल्लभे।
यूयं भगोदयात्पूर्वं बहिःसंस्थजलाप्लुताः॥३९॥
विमुक्ताघाः पुण्यरूपा भवन्त्वाशु सुनिर्मलाः।
भवद्भिश्च विमुक्ताघैर्ये न स्नाता दिनत्रये॥४०॥
तेषु तिष्ठन्तु तत्पापं जनैर्युष्मद्विरेचितम्।
इति तीर्थपदो विष्णुस्तीर्थानां च वरं ददौ॥४१॥
अनुज्ञाप्य च तान्योगात्तत्रैवान्तरधीयत।
स्वधामानि पुनः प्राप्य तानि तीर्थानि नित्यशः॥४२॥
प्रतिवर्षं तु वैशाखे तथैवान्त्यदिनत्रये।
तेनाघौघं विमुच्यैव यान्ति निर्मलतामहो॥४३॥
ये तु स्नानं न कुर्वन्ति वैशाखान्तदिनत्रये।
ते भवन्तु समस्तानां जनानां पातकाश्रयाः॥४४॥
इति शापं च तीर्थानि ह्यस्नातानां वदन्ति च।
न तेन सदृशः पापो यो न स्नातो दिनत्रये॥४५॥
विचारितेषु शास्त्रेषु न दृष्टो न च वै श्रुतः।
तस्माद्दिनत्रये कार्यं स्नानदानार्चनादिकम्॥४६॥
अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश।
इत्येतत्सर्वमाख्यातं श्रुतकीर्ते महामते॥४७॥
—स्कान्द-महापुराणे वैष्णवखण्डे वैशाखमाहात्म्ये पञ्चविंशोऽध्यायः

Details

वैशाख-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇōdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

बलं रूपं यशो धर्मं ज्ञानमायुः सुखं धृतिम्।
आरोग्यं परमाप्नोति सम्यक् स्नानेन मानवः॥
वैशाखी कार्तिकी माघी ह्याषाढ्यप्यतिपुण्यदाः।
स्नानदानविहीना वै तासु रौरवगामिनः॥
कृष्णाजिनं तिलान् कृष्णान् हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्व तरति दुष्कृतम्॥ इति।
अस्यां गङ्गास्नाने ओं अद्येत्यादि गङ्गास्नानजन्यफलसहस्रगुणाधिकफलप्राप्तिकामो गङ्गायां स्नानमहं करिष्ये।

Details

शरभ-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details