2024-05-25

(चि॰)

वैशाखः-02-17 ,वृश्चिकः-ज्येष्ठा🌛🌌 , वृषभः-रोहिणी-02-12🌞🌌 , शुक्रः-03-05🌞🪐 , शनिः

  • Indian civil date: 1946-03-04, Islamic: 1445-11-17 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:58; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►10:34; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धः►10:04; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:15; गरजा►18:58; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - गुरुः (4.52° → 5.25°), शुक्रः (2.87° → 2.60°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.98° → 20.31°), शनिः (75.91° → 76.81°), मङ्गलः (45.68° → 45.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:05🌞-18:26🌇
चन्द्रः ⬇06:59 ⬆20:15
शनिः ⬇13:08 ⬆01:15*
गुरुः ⬇18:04 ⬆05:24*
मङ्गलः ⬇15:11 ⬆02:57*
शुक्रः ⬇18:14 ⬆05:34*
बुधः ⬇16:56 ⬆04:26*
राहुः ⬇14:48 ⬆02:36*
केतुः ⬆14:48 ⬇02:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:41; अपराह्णः—15:16-16:51; सायाह्नः—18:26-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:31; अपराह्णः-मु॰2—14:12-15:03; सायाह्नः-मु॰2—16:45-17:35; सायाह्नः-मु॰3—17:35-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-05:00; मध्यरात्रिः—22:58-01:13

  • राहुकालः—08:55-10:30; यमघण्टः—13:41-15:16; गुलिककालः—05:45-07:20

  • शूलम्—प्राची (►09:08); परिहारः–दधि

उत्सवाः

  • नारद-जयन्ती, रास-विहारी जातः #१३८

नारद-जयन्ती

Observed on Kr̥ṣṇa-Dvitīyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Avataram of nārada muni; perform danam of vīṇā, music

Details

रास-विहारी जातः #१३८

Event occured on 1886-05-25 (gregorian).

Rash bihArI bose born. He was one of the key organisers of the Ghadar Mutiny, and later the Indian National Army (after escaping to Japan in 1915 when the mutiny failed). Rash Behari Bose handed over Indian National Army to Subhas Chandra Bose.

Details