2024-05-27

(चि॰)

वैशाखः-02-19 ,धनुः-पूर्वाषाढा🌛🌌 , वृषभः-रोहिणी-02-14🌞🌌 , शुक्रः-03-07🌞🪐 , सोमः

  • Indian civil date: 1946-03-06, Islamic: 1445-11-19 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►16:54; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►10:12; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शुभः►06:34; शुक्लः►28:25!; ब्राह्मः►
  • २|🌛-🌞|करणम् — बालवम्►16:54; कौलवम्►28:11!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.34° → 2.07°), गुरुः (5.97° → 6.70°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (46.09° → 46.30°), शनिः (77.72° → 78.63°), बुधः (19.60° → 18.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:06🌞-18:27🌇
चन्द्रः ⬇08:53 ⬆22:04
शनिः ⬇13:01 ⬆01:07*
गुरुः ⬇17:59 ⬆05:18*
मङ्गलः ⬇15:10 ⬆02:54*
शुक्रः ⬇18:17 ⬆05:36*
बुधः ⬇17:03 ⬆04:31*
राहुः ⬇14:40 ⬆02:28*
केतुः ⬆14:40 ⬇02:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:06-13:41; अपराह्णः—15:16-16:51; सायाह्नः—18:27-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:31; अपराह्णः-मु॰2—14:13-15:03; सायाह्नः-मु॰2—16:45-17:36; सायाह्नः-मु॰3—17:36-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:58-01:13

  • राहुकालः—07:20-08:55; यमघण्टः—10:30-12:06; गुलिककालः—13:41-15:16

  • शूलम्—प्राची (►09:08); परिहारः–दधि

उत्सवाः

  • काञ्ची ३० जगद्गुरु श्री-बोधेन्द्र सरस्वती २ आराधना #१३७०, सती-अनसूया-जयन्ती, सावित्री-व्रतम्

काञ्ची ३० जगद्गुरु श्री-बोधेन्द्र सरस्वती २ आराधना #१३७०

Observed on Kr̥ṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3756 (Kali era).

The preceptor Bālabodhendra was the son of Kālahasti, and was called Bālaya, bereft of ignorance, attained the Supreme state of immortality on the fourth day of the dark fortnight of the month of Vaiśāka in the year Ānanda. His preceptorship was for thirty-seven years. He attained siddhi in Kāñci.

कालहस्तिसुतबालयाभिधो बोधसद्गुरुरबोधवर्जितः।
आप शाश्वतपदं विशुद्धम् आनन्दमाधवचतुर्थ्यहर्मुखे॥५९॥
—पुण्यश्लोकमञ्जरी

Details

सावित्री-व्रतम्

Observed on Kr̥ṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सती-अनसूया-जयन्ती

Observed on Kr̥ṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details