2024-05-30

(चि॰)

वैशाखः-02-22 ,कुम्भः-श्रविष्ठा🌛🌌 , वृषभः-रोहिणी-02-17🌞🌌 , शुक्रः-03-10🌞🪐 , गुरुः

  • Indian civil date: 1946-03-09, Islamic: 1445-11-22 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►11:44; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►07:30; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वैधृतिः►20:50; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवम्►11:44; बालवम्►22:42; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.53° → 1.26°), गुरुः (8.14° → 8.87°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (80.44° → 81.35°), बुधः (17.22° → 16.36°), मङ्गलः (46.71° → 46.92°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:06🌞-18:27🌇
चन्द्रः ⬇11:47 ⬆00:30*
शनिः ⬇12:49 ⬆00:56*
गुरुः ⬇17:50 ⬆05:09*
मङ्गलः ⬇15:07 ⬆02:50*
शुक्रः ⬇18:21 ⬆05:39*
बुधः ⬇17:14 ⬆04:40*
राहुः ⬇14:27 ⬆02:16*
केतुः ⬆14:27 ⬇02:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:31; मध्याह्नः—12:06-13:41; अपराह्णः—15:17-16:52; सायाह्नः—18:27-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:35; प्रातः-मु॰2—06:35-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:13-15:04; सायाह्नः-मु॰2—16:46-17:37; सायाह्नः-मु॰3—17:37-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:58-01:14

  • राहुकालः—13:41-15:17; यमघण्टः—05:45-07:20; गुलिककालः—08:55-10:31

  • शूलम्—दक्षिणा (►14:13); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, पञ्च-पर्व-पूजा (अष्टमी), वैधृति-श्राद्धम्

अनध्यायः

  • 18:27→05:45

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays