2024-05-31

(चि॰)

वैशाखः-02-23 ,कुम्भः-शतभिषक्🌛🌌 , वृषभः-रोहिणी-02-18🌞🌌 , शुक्रः-03-11🌞🪐 , शुक्रः

  • Indian civil date: 1946-03-10, Islamic: 1445-11-23 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►09:38; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►06:12; पूर्वप्रोष्ठपदा►28:46!; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — विष्कम्भः►18:02; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवम्►09:38; तैतिलम्►20:32; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (8.87° → 9.59°), शुक्रः (1.26° → 0.99°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (46.92° → 47.12°), शनिः (81.35° → 82.26°), बुधः (16.36° → 15.45°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►12:05; वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:06🌞-18:28🌇
चन्द्रः ⬇12:43 ⬆01:14*
शनिः ⬇12:46 ⬆00:52*
गुरुः ⬇17:47 ⬆05:06*
मङ्गलः ⬇15:06 ⬆02:48*
शुक्रः ⬇18:23 ⬆05:41*
बुधः ⬇17:18 ⬆04:43*
राहुः ⬇14:23 ⬆02:12*
केतुः ⬆14:23 ⬇02:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:31; मध्याह्नः—12:06-13:42; अपराह्णः—15:17-16:52; सायाह्नः—18:28-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:35; प्रातः-मु॰2—06:35-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:32; अपराह्णः-मु॰2—14:13-15:04; सायाह्नः-मु॰2—16:46-17:37; सायाह्नः-मु॰3—17:37-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:59-01:14

  • राहुकालः—10:31-12:06; यमघण्टः—15:17-16:52; गुलिककालः—07:20-08:55

  • शूलम्—प्रतीची (►10:50); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, काञ्ची ७ जगद्गुरु श्री-आनन्दज्ञानेन्द्र सरस्वती आराधना #२०७९

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

काञ्ची ७ जगद्गुरु श्री-आनन्दज्ञानेन्द्र सरस्वती आराधना #२०७९

Observed on Kr̥ṣṇa-Navamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3047 (Kali era).

A native of Chera country, son of Sūryanārāyaṇamakhi, by name Chinnaya, having secured excellence in Sāhitya by the infinite or immeasurable or unbound grace of goddess Gaurī, who was pleased with worship, the sage by name Ānāndajñāna prefixed with the term ‘Bhagavat’ the author of a collection of expository texts on the works of Ācārya, lived in the Kāmakoṭi Pīṭha of the Ācārya, the author of a commentary on Brahmasūtras. This accomplished knower of Brahman having got rid of the ignorance by the immaculate splendour of the moon-like Śuddhānandamunīndra, spreading the path of non-dualism protecting the world/earth for sixty-nine years, then approaching Śrīśailā, on the way, attained blissful liberation on the ninth day of the dark fortnight in the month of Rādhā (Vaiśākha) of the year Krodhana.

आनन्दाराद्धगौरीनिरवधिकरुणालब्धसाहित्यविद्या-
सौहित्यः सूर्यनारायणमखितनयश्चेरभूश्चिन्नयाख्यः।
आनन्दज्ञाननामा भगवदुपपदः सम्बभौ भाष्यकर्तुः
पीठे श्रीकामकोट्यां प्रकटितपरमाचार्यभाष्यौघभाष्यः॥१४॥
शुद्धानन्दमुनीन्द्रचन्द्रविमलालोकास्तचेतस्तमाः
विस्तार्याद्वयवर्त्म सप्ततिमथो नैकां समा गामवन्।
श्रीशैलान्तिकम् आसदन् पथिवशाद् आनन्दसिद्धिं ययौ
सिद्धः क्रोधनराधकृष्णनवमीसन्ध्यामनु ब्रह्मवित्॥१५॥
—पुण्यश्लोकमञ्जरी

Details