2024-06-05

(चि॰)

वैशाखः-02-29 ,वृषभः-कृत्तिका🌛🌌 , वृषभः-रोहिणी-02-23🌞🌌 , शुक्रः-03-16🌞🪐 , बुधः

  • Indian civil date: 1946-03-15, Islamic: 1445-11-28 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:55; अमावास्या►
  • 🌌🌛नक्षत्रम् — कृत्तिका►21:15; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सुकर्म►24:32!; धृतिः►
  • २|🌛-🌞|करणम् — भद्रा►08:56; शकुनिः►19:55; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.10° → -0.37°), बुधः (11.46° → 10.38°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (47.96° → 48.17°), गुरुः (12.49° → 13.22°), शनिः (85.92° → 86.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:07🌞-18:29🌇
चन्द्रः ⬇17:30 ⬆05:16*
शनिः ⬇12:27 ⬆00:33*
गुरुः ⬇17:32 ⬆04:51*
मङ्गलः ⬇15:02 ⬆02:42*
शुक्रः ⬆05:45 ⬇18:30
बुधः ⬇17:41 ⬆05:02*
राहुः ⬇14:02 ⬆01:51*
केतुः ⬆14:02 ⬇01:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:31; मध्याह्नः—12:07-13:43; अपराह्णः—15:18-16:54; सायाह्नः—18:29-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:42-12:32; अपराह्णः-मु॰2—14:14-15:05; सायाह्नः-मु॰2—16:47-17:38; सायाह्नः-मु॰3—17:38-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—22:59-01:15

  • राहुकालः—12:07-13:43; यमघण्टः—07:20-08:56; गुलिककालः—10:31-12:07

  • शूलम्—उदीची (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८८, कृत्तिका-व्रतम्, पञ्च-पर्व-पूजा (अमावास्या), बोधायन-कात्यायन-वैशाख-अमावास्या

अनध्यायः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बोधायन-कात्यायन-वैशाख-अमावास्या

काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८८

Observed on Kr̥ṣṇa-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2738 (Kali era).

This Sarvajñātman, who was born to Vardhana got initiated into asceticism even before the age of seven by Śrī Śaṅkara himself on being delighted to have had debate with him on the banks of river Tāmraparṇi; he spent seventy years along with Sureśvara in that Pīṭha and then lived in that Maṭha for forty two years. The sage known as Sarvajña attained union with his own Self by doing service at the lotus feet of Śrī Padmapāda, who was dear to the Ācārya (Śrī Śaṅkara) and imparting the unparallel doctrine through Cinmudrā to the saint by name Brahmasvarūpa who served with love and faith at the feet of the master who was holding the pontiff-dom of the Dvāravatī maṭha. The sage Sarvajñātman whose works such as Saṁkṣepaśārīraka showed clearly/elaborately the collective meaning of the words hidden in the great commentatorial works on Advaita merged in the Supreme on the fourteenth day of the dark fortnight in the month of Vaiśākha in the Nala year of the Kali era 2737 at Kāñci Śrī Śaṅkara Maṭha.

ताम्रारोधसि वर्धनात् समुदितः सन्न्यासितः सप्तमात्
प्रागेवात्मविवादहृष्टमनसा श्रीशङ्करेणैव यः।
तत्पीठे ससुरेश्वरं समनयद् वर्षांश्च यः सप्ततिं
चत्वारिंशतमास्त सद्वयमसावब्दान् स्वयं तन्मठे॥७॥
आचार्यप्रियपद्मपादचरणाम्भोजद्वयीसेवनाद्
ऊढद्वारवतीमठाय मुनये ब्रह्मस्वरूपात्मने।
श्रद्धाराद्धपदाय तत्त्वमतुलं चिन्मुद्रया निर्दिशन्-
नेवैक्यं समगान्निजेन महसा सर्वज्ञसंज्ञो मुनिः॥८॥
कल्यब्दैः स हयाग्निलोकनयनैर् (२७३७) वर्षे नले माधवे
लिल्ये कृष्णचतुर्दशीमनु महस्याम्नायशैलान्तिके।
ग्रन्थैर्यत्कलितैर्न्यदर्शि विशदं सङ्क्षेपशारीरक-
प्रख्यैरद्वयसूत्रभाष्यगहनच्छन्नः पदार्थोच्चयः॥९॥
—पुण्यश्लोकमञ्जरी

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details