2024-06-06

(चि॰)

वैशाखः-02-30 ,वृषभः-रोहिणी🌛🌌 , वृषभः-रोहिणी-02-24🌞🌌 , शुक्रः-03-17🌞🪐 , गुरुः

  • Indian civil date: 1946-03-16, Islamic: 1445-11-29 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►18:07; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:15; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — धृतिः►22:06; शूलः►
  • २|🌛-🌞|करणम् — चतुष्पात्►06:58; नाग►18:07; किंस्तुघ्नः►29:22!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (10.38° → 9.27°), शुक्रः (-0.37° → -0.64°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (48.17° → 48.38°), शनिः (86.84° → 87.76°), गुरुः (13.22° → 13.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:07🌞-18:30🌇
चन्द्रः ⬇18:31
शनिः ⬇12:23 ⬆00:29*
गुरुः ⬇17:30 ⬆04:48*
मङ्गलः ⬇15:01 ⬆02:40*
शुक्रः ⬆05:46 ⬇18:32
बुधः ⬇17:46 ⬆05:06*
राहुः ⬇13:58 ⬆01:47*
केतुः ⬆13:58 ⬇01:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:32; मध्याह्नः—12:07-13:43; अपराह्णः—15:18-16:54; सायाह्नः—18:30-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:42-12:33; अपराह्णः-मु॰2—14:15-15:06; सायाह्नः-मु॰2—16:48-17:39; सायाह्नः-मु॰3—17:39-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:00-01:15

  • राहुकालः—13:43-15:18; यमघण्टः—05:45-07:20; गुलिककालः—08:56-10:32

  • शूलम्—दक्षिणा (►14:15); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, बोधायन-कात्यायन-इष्टिः, वैशाख-अमावास्या (अलभ्यम्–पुष्कला), वैशाख-मास-समापनम्, वैशाख-स्नानपूर्तिः, शनि-जयन्ती, शुक-महर्षि-जयन्ती

अनध्यायः

Observed on Amāvāsyā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of amāvāsyā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बोधायन-कात्यायन-इष्टिः

iṣṭiḥ is performed on this day by those following the bōdhāyana/kātyāyana sūtras. This difference happens because chandradarśanam occurs tomorrow, and followers of bōdhāyana/kātyāyana sūtras do not perform iṣṭiḥ on chandradarśanam day.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

वैशाख-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of the vaiśākha month.

Details

It is said in the Smrtis, that if Amavasya falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

वैशाख-मास-समापनम्

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

vaiśākha-māsaḥ ends today

Details

वैशाख-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

माधवे मेषगे भानौ मुरारे मधुसूदन।
प्रातः स्नानेन मे नाथ फलदो भव पापहन्॥

Details

शनि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शुक-महर्षि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details