2024-06-08

(चि॰)

ज्यैष्ठः-03-02 ,मिथुनम्-आर्द्रा🌛🌌 , वृषभः-मृगशीर्षम्-02-26🌞🌌 , शुक्रः-03-19🌞🪐 , शनिः

  • Indian civil date: 1946-03-18, Islamic: 1445-12-01 Ḏū al-Ḥijjah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►15:56; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►19:41; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — गण्डः►18:24; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►15:56; तैतिलम्►27:45!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.91° → -1.19°), बुधः (8.12° → 6.95°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (14.67° → 15.39°), शनिः (88.68° → 89.60°), मङ्गलः (48.59° → 48.81°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:08🌞-18:30🌇
चन्द्रः ⬆07:09 ⬇20:24
शनिः ⬇12:16 ⬆00:22*
गुरुः ⬇17:24 ⬆04:42*
मङ्गलः ⬇14:59 ⬆02:37*
शुक्रः ⬆05:49 ⬇18:35
बुधः ⬇17:57 ⬆05:16*
राहुः ⬇13:50 ⬆01:39*
केतुः ⬆13:50 ⬇01:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:21; साङ्गवः—08:56-10:32; मध्याह्नः—12:08-13:43; अपराह्णः—15:19-16:55; सायाह्नः—18:30-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:42-12:33; अपराह्णः-मु॰2—14:15-15:06; सायाह्नः-मु॰2—16:48-17:39; सायाह्नः-मु॰3—17:39-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:00-01:15

  • राहुकालः—08:56-10:32; यमघण्टः—13:43-15:19; गुलिककालः—05:45-07:21

  • शूलम्—प्राची (►09:09); परिहारः–दधि

उत्सवाः

  • शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना

शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना

Observed on Śukla-Dvitīyā tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

प्रह्लादवरदो देवो यो नृसिंहः परो हरिः।
नृसिंहोपासकं नित्यं तं नृसिंहः गुरुं भजे॥

Details