2024-06-12

(चि॰)

ज्यैष्ठः-03-06 ,सिंहः-मघा🌛🌌 , वृषभः-मृगशीर्षम्-02-30🌞🌌 , शुक्रः-03-23🌞🪐 , बुधः

  • Indian civil date: 1946-03-22, Islamic: 1445-12-05 Ḏū al-Ḥijjah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►19:17; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►26:10!; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — हर्षणः►17:12; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवम्►06:18; तैतिलम्►19:17; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.32° → 2.09°), शुक्रः (-2.00° → -2.28°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (17.57° → 18.30°), शनिः (92.38° → 93.30°), मङ्गलः (49.45° → 49.67°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►18:14; मिथुनम्►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:08🌞-18:31🌇
चन्द्रः ⬆10:41 ⬇23:23
शनिः ⬇12:00 ⬆00:06*
गुरुः ⬇17:12 ⬆04:30*
मङ्गलः ⬇14:56 ⬆02:32*
शुक्रः ⬆05:54 ⬇18:41
बुधः ⬇18:19 ⬆05:37*
राहुः ⬇13:33 ⬆01:22*
केतुः ⬆13:33 ⬇01:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:21; साङ्गवः—08:57-10:33; मध्याह्नः—12:08-13:44; अपराह्णः—15:20-16:56; सायाह्नः—18:31-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:37; प्रातः-मु॰2—06:37-07:28; साङ्गवः-मु॰2—09:10-10:01; पूर्वाह्णः-मु॰2—11:43-12:34; अपराह्णः-मु॰2—14:16-15:07; सायाह्नः-मु॰2—16:49-17:40; सायाह्नः-मु॰3—17:40-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:00; मध्यरात्रिः—23:01-01:16

  • राहुकालः—12:08-13:44; यमघण्टः—07:21-08:57; गुलिककालः—10:33-12:08

  • शूलम्—उदीची (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • आरण्य-गौरी-व्रतम्, काञ्ची ५० जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती २ आराधना #७२८, काञ्ची ६ जगद्गुरु श्री-शुद्धानन्देन्द्र सरस्वती आराधना #२१४८, विन्ध्यावासिनी-देवी-पूजा, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सवः, षष्ठी-व्रतम्

आरण्य-गौरी-व्रतम्

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

काञ्ची ५० जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती २ आराधना #७२८

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4398 (Kali era).

Then the preceptor Chandracūḍa, son of Aruṇagiri, by name Gaṅgeśa (before initiation), governing the preceptorship for fifty years, He, avowed to the rigid worship of Lord Śiva, attained siddhi on the night of Śuklapakṣaṣaṣṭhi of the month Jyeṣṭa in the year Durmukhi. These two preceptors—Śrī Mahādeva and Śrī Jāhnavītirthas performed innumerable yāgas and attained siddhi on the banks of river Garuḍa (Kaḍilam).

अरुणगिरितनूभूरार्यगङ्गेशनामा
गुरुवरपदम् अञ्चन् किञ्च पञ्चाशदब्दान्।
अभजदथ स सिद्धिं दुर्मुखिज्येष्ठषष्ठी-
निशि निशितशिवार्चानिष्ठितश्चन्द्रचूडः॥९७॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ६ जगद्गुरु श्री-शुद्धानन्देन्द्र सरस्वती आराधना #२१४८

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2978 (Kali era).

Śrī Viśvanātha, son of Vaidyabharva of Vedāraṇya, received initiation from sage Jñānānanda, became Śuddhānandamunīśvara was established in Kāñcī; having carried on the responsibilities of the preceptor for eighty-one years, he secured union on the sixth day of the bright fortnight in the year Nala.

वेदारण्यजवैद्यभर्वुतनयः श्रीविश्वनाथाभिधो
ज्ञानानन्दमुनेरवाप्य नियमं काञ्चीपदे स्थापितः।
शुद्धानन्दमुनीश्वरः स शरदः सैकामशीतिं धुराम्
आचार्यस्य वहन्नवाप च नलज्येष्ठाच्छषष्ठ्यां लयम्॥१३॥
—पुण्यश्लोकमञ्जरी

Details

विन्ध्यावासिनी-देवी-पूजा

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सवः

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

The temple of Sri Kalyana Venkateswara Swamy, which has been a center of devotion from ancient times, once fell into disrepair. It was later renovated by Chinna Tirumalacharya, the grandson of Sri Tallapaka Annamacharya, as evidenced by an inscription dated March 22nd, 1510 CE at the temple’s entrance. Despite regaining its glory for several years, the temple again faced neglect in the 20th century.

In 1940, an Archaka named Sri Sundara Raja Swamy from Kanchi, inspired by a dream in which Sri Kalyana Venkateswara Swamy appeared, took it upon himself to clean the temple premises and resume regular pujas. He conveyed his dream to the villagers, narrating how Lord Venkateswara Swamy manifested in the dream and instructed him to restore the temple’s former splendor (Past Vaibhavam) by conducting Deepa Naivedya Aaradhana, after which the Lord vanished from the dream. On July 11, 1940, which was Ashada Shukla Paksha Shashti, Sundara Raja Swamy conducted a special puja, marking the day the deity revealed his divine form to devotees. This event led the Tirumala Tirupati Devasthanams to initiate the annual “Sakshatkara Vaibhavotsavams.”

“Sakshatkaram” refers to the deity’s holy appearance or Darshan. The Sakshatkara Vaibhavotsavam is a three-day festival that includes the day of the deity’s appearance (Ashada Suddha Shasti) and the days immediately before and after. The first day of the celebration includes a procession of the deity, Sri Kalyana Venkateswara Swamy, along with His consorts, on the Pedda Shesha Vahanam, from the temple to the Kalyana Mandapa, followed by Abhishekam and Unjal Seva in the evening. The second day features Hanumantha Vahana Seva, and the third day concludes with the Garuda Vahana Seva at night. These celebrations provide devotees the opportunity to witness the deity and receive blessings.

Details