2024-06-16

(चि॰)

ज्यैष्ठः-03-10 ,कन्या-हस्तः🌛🌌 , मिथुनम्-मृगशीर्षम्-03-02🌞🌌 , शुक्रः-03-27🌞🪐 , भानुः

  • Indian civil date: 1946-03-26, Islamic: 1445-12-09 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►28:44!; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►11:11; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वरीयान्►20:59; परिघः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:41; गरजा►28:44!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.10° → -3.37°), बुधः (-1.64° → -2.88°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (96.09° → 97.03°), गुरुः (20.48° → 21.21°), मङ्गलः (50.32° → 50.54°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:46-12:09🌞-18:32🌇
चन्द्रः ⬆13:44 ⬇01:49*
शनिः ⬇11:45 ⬆23:51
गुरुः ⬇17:00 ⬆04:18*
मङ्गलः ⬇14:53 ⬆02:27*
शुक्रः ⬆06:00 ⬇18:47
बुधः ⬆05:53 ⬇18:42
राहुः ⬇13:17 ⬆01:06*
केतुः ⬆13:17 ⬇01:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:22; साङ्गवः—08:58-10:33; मध्याह्नः—12:09-13:45; अपराह्णः—15:21-16:57; सायाह्नः—18:32-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:28; साङ्गवः-मु॰2—09:10-10:02; पूर्वाह्णः-मु॰2—11:44-12:35; अपराह्णः-मु॰2—14:17-15:08; सायाह्नः-मु॰2—16:50-17:41; सायाह्नः-मु॰3—17:41-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:01; मध्यरात्रिः—23:02-01:17

  • राहुकालः—16:57-18:32; यमघण्टः—12:09-13:45; गुलिककालः—15:21-16:57

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-योगः, काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६५०, काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२७, दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी, देवी-पर्व-३, रामेश्वर-दर्शनम्, व्याघ्रदुर्ग-ग्रहणम् #३६४, शिवराजस्यैन्द्राभिषेकः #३५०

आदित्यहस्त-योगः

  • →11:11

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Avataranam of Ganga Devi. Bathe in any river and offer arghyam — destroys 10 types of sins (daśaharā). Also known as Ganga Jayanti, Dashapaapa-hara-dashami, Wednesday/Hasta nakshatra makes it even more special (Valmiki Ramayana).

दशम्यां शुक्लपक्षे तु ज्येष्ठे मासे कुजे दिने।
गङ्गाऽवतीर्णा हस्तर्क्षे सर्वपापहरा स्मृता॥
यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं शुभोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥
यां काश्चित्सरितं प्राप्य दद्यार्थ्यतिलोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वतः।
असम्बद्धप्रलापं च वाङ्मयं स्याच्चतुर्विधम्॥
अदत्तानामुपादानं हिंसा चैवाविधानतः।
परदारोपसेवा च कायिकं त्रिविधं मतम्॥
परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम्।
वितथाभिनिवेशश्च मानसं त्रिाविधं स्मृतम्॥
अस्यां गङ्गास्नाने सङ्कल्पः ॐ अद्येत्यादि दशविधपापक्षयकाले गङ्गायां स्नानमहं करिष्ये इति।

Details

  • References
    • Nirnaya Sindu, Valmiki Ramayanam
  • Edit config file
  • Tags: OtherJayantis CommonFestivals

देवी-पर्व-३

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६५०

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3476 (Kali era).

The one who was born to a brahmin Śrīdeva Miśrā; soon after the birth uttered the Truth that ‘everything is Ātman’ due to the samskāras of the previous birth; the Buddhists and Jains unable to counter the doctrine threw him in the river Sindhu, who saved his life by placing him lovingly on the lotus petals. Being carried by her (river Sindhu) He (Sadāśivabāla) was given to a brahmin endowed with austerities saying “pleased by your austerities/penance today this boy/child is given”; then being asked/enquired by Bhūrivasu of Pushpapura and initiated by him—the saviour—father, He held high the school of nondualism. Preceptor Śrī Sadāśivabāla having served with reverence Śrī Ujjvala Śaṅkarācārya, got initiation, adhering to the principles of asceticism well carried out voyage in palanquin. Preceptor Sadāśiva, always intent on feeding one thousand brahmins, moved around everywhere imparted as per injunctions, for fifty times and governing the maṭha of the Universal Preceptor for eight years, then installing Surendra spent sometime, reached the tranquil state in Tamaraparni (He attained jivasamadhi in Triyambakeshwar.). Sadāśiva, the great among ascetics, the personification of Lord Śiva, the accomplished One, attained his final beatitude on the tenth day of the bright fortnight in the month of Jyeṣṭha of the year Bhava.

विप्राच्छ्रीदेवमिश्राद् अजनि जनित एवाप्तविद्याप्रकाशः
संस्कारैः प्राक्तनैर्यः समगिरत गिरं सर्वम् आत्मेति सत्यम्।
तन्नो मृष्यद्भिरर्हज्जिनयुगभिजनैः पातितः सिन्धुवेण्यां
त्रातः प्रेम्णैव सिन्ध्वाऽप्यविलयम् अमुया पद्मपत्रे निवेश्य॥३४॥
सूनुः सोऽयं तपोभिस्तव मुदितधिया दीयतेऽद्येति वाचा
सार्धं दत्तो द्विजाय स्थिरनियमयुजे यस्तयैवोह्यमानः।
पुष्टस्तेनाथ पुष्पाभिधपुरजनुषा भूरिवस्वाह्वयेन
त्रात्रा पित्रोपनीतः समयम् अयम् अधाद् अद्वयं निर्द्वयत्वे॥३५॥
आचार्यम् उज्ज्वलमहायतिशङ्करार्यम्
आराध्य संयमम् अवाप्य तदाज्ञयैव।
श्रीमान् सदाशिवगुरुर्व्यधिताऽऽऽब्धि यात्रां
सान्दोलिकं सुविहिताश्रमवर्णधर्मः॥३६॥
नित्यं ब्रह्मसहस्रपोषणपरः सर्वत्र भाष्यं गुरोः
सञ्चार्य द्विविवर्जितान् सनियमं वारांश्च पञ्चाशतः।
अध्यास्याष्ट जगद्गुरोरधिमठं वर्षान् समाधिस्थलीं
जीवन्नेव सदाशिवः समविशत् कृत्वा सुरेन्द्रं पदे॥३७॥
भवे भवाकृतिः सोऽच्छे ज्येष्ठे ज्येष्ठस्तपस्विनाम्।
दशम्याम् आप दशमीं सिद्धिं सिद्धः सदाशिवः॥३८॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२७

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4599 (Kali era).

This preceptor Sadāśivendra, son of Nāganātha of Nāgāraṇya, having got initiation into asceticism from Śaṅkarānanda, with the title Pūrṇānanda, adored by/revered by the King of Nepal, sanctifying all on earth with grace, He stayed at the KāmaPīṭha in Kāṅci for eight-one years. The auspicious, revered, pure preceptor merged in the beatitude devoid of rebirth on the tenth day of the bright fortnight of Jyeṣṭha month in the year Piṅgala. This preceptor who went upto Nepal attained Siddhi in Kāṅci itself.

नागारण्यग-नागनाथतनुजः प्राप्ताश्रमः शङ्करा-
नन्दादेष सदाशिवेन्द्रनियमी नेपालभूपाञ्चितः।
पूर्णानन्दपदेन यो भुवि पुनन् सर्वांश्च सानुग्रहं
श्रीकाञ्च्यामधिकामपीठमवसत् सैकामशीतिं समाः॥१०५॥
पिङ्गले मङ्गलालोको ज्येष्ठे ज्येष्ठः शुचिः शुचौ।
दशम्यां दशमीम् आर्च्छद् दशां धाम्न्यपुनर्भवे॥१०६॥
—पुण्यश्लोकमञ्जरी

Details

रामेश्वर-दर्शनम्

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

It was on this day that Shri Rama did pratiṣhṭhā of the liṅga at rāmēśvaram. Thus, on this day, it is very special to visit Rameshvaram temple and have darshan of Shiva!

दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम्।
रामो वै स्थापयामास शिवलिङ्गमनुत्तमम्॥

Details

  • References
    • Krtyasarasamucchaya p. 8
  • Edit config file
  • Tags: OtherJayantis CommonFestivals

शिवराजस्यैन्द्राभिषेकः #३५०

Event occured on 1674-06-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

jyeShTha shukla 13 shivAji’s aindrAbhiSheka.

Details

व्याघ्रदुर्ग-ग्रहणम् #३६४

Event occured on 1660-06-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI captured vasota/ wasota.

Details