2024-06-17

(चि॰)

ज्यैष्ठः-03-11 ,तुला-चित्रा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-03🌞🌌 , शुक्रः-03-28🌞🪐 , सोमः

  • Indian civil date: 1946-03-27, Islamic: 1445-12-10 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►13:48; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — परिघः►21:31; शिवः►
  • २|🌛-🌞|करणम् — वणिजा►17:38; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.88° → -4.10°), शुक्रः (-3.37° → -3.64°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.54° → 50.76°), गुरुः (21.21° → 21.94°), शनिः (97.03° → 97.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:46-12:09🌞-18:33🌇
चन्द्रः ⬆14:31 ⬇02:29*
शनिः ⬇11:41 ⬆23:47
गुरुः ⬇16:57 ⬆04:15*
मङ्गलः ⬇14:52 ⬆02:25*
शुक्रः ⬆06:01 ⬇18:48
बुधः ⬆05:59 ⬇18:48
राहुः ⬇13:13 ⬆01:02*
केतुः ⬆13:13 ⬇01:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:22; साङ्गवः—08:58-10:34; मध्याह्नः—12:09-13:45; अपराह्णः—15:21-16:57; सायाह्नः—18:33-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:28; साङ्गवः-मु॰2—09:11-10:02; पूर्वाह्णः-मु॰2—11:44-12:35; अपराह्णः-मु॰2—14:17-15:08; सायाह्नः-मु॰2—16:50-17:41; सायाह्नः-मु॰3—17:41-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:01; मध्यरात्रिः—23:02-01:17

  • राहुकालः—07:22-08:58; यमघण्टः—10:34-12:09; गुलिककालः—13:45-15:21

  • शूलम्—प्राची (►09:11); परिहारः–दधि