2024-06-21

(चि॰)

ज्यैष्ठः-03-14 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-07🌞🌌 , शुचिः-04-01🌞🪐 , शुक्रः

  • Indian civil date: 1946-03-31, Islamic: 1445-12-14 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►07:32; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►18:17; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►23:45; आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शुभः►18:39; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►07:32; भद्रा►19:09; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.47° → -4.74°), बुधः (-7.66° → -8.80°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (51.42° → 51.65°), शनिः (100.77° → 101.71°), गुरुः (24.12° → 24.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:47-12:10🌞-18:33🌇
चन्द्रः ⬆18:05 ⬇05:45*
शनिः ⬇11:26 ⬆23:32
गुरुः ⬇16:46 ⬆04:03*
मङ्गलः ⬇14:48 ⬆02:20*
शुक्रः ⬆06:07 ⬇18:53
बुधः ⬆06:21 ⬇19:09
राहुः ⬇12:56 ⬆00:45*
केतुः ⬆12:56 ⬇00:45*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:23; साङ्गवः—08:59-10:34; मध्याह्नः—12:10-13:46; अपराह्णः—15:22-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:11-10:03; पूर्वाह्णः-मु॰2—11:45-12:36; अपराह्णः-मु॰2—14:18-15:09; सायाह्नः-मु॰2—16:51-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—23:03-01:18

  • राहुकालः—10:34-12:10; यमघण्टः—15:22-16:58; गुलिककालः—07:23-08:59

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, अनध्यायः, अनध्यायः, अलर्मेल्मङ्गापुरे प्लवोत्सवः, ज्येष्ठाभिषेकः, दक्षिणायनारम्भः, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पुरन्दरसन्धिः #३५९, मन्वादिः-(भौत्यः-[१४]), वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्), वेङ्कटाचले पूर्णिमा-गरुड-सेवा

अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details

अनध्यायः

Observed on Paurṇamāsī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of pūrṇimā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

  • 05:47→18:33

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

दक्षिणायनारम्भः

Observed on day 1 of Śuciḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Summer solstice.

Details

ज्येष्ठाभिषेकः

Observed on Jyēṣṭhā nakshatra of Mithunam (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

चन्द्रमसि ज्येष्ठनक्षत्रे सत्य् आचर्यते कर्कटराशौ च सूर्ये सति खे विपरीतदिशि।

Details

मन्वादिः-(भौत्यः-[१४])

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पुरन्दरसन्धिः #३५९

Event occured on 1665-06-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

After 5 years of war, as seige of purandar drew on, shivAjI met with jayasimha after obtaining personal assurance for his safety. Formally declaring his surrender into imperial service, he haggled till midnight. He strategically surrendered 23 forts out of 35 forst demanded (Purandar, Rudramal, Kondana, Karnala, Lohagad, Isagad, Tung, Tikona, Rohida fort, Nardurga, Mahuli, Bhandardurga, Palaskhol, Rupgad, Bakhtgad, Morabkhan, Manikgad (Raigad), Saroopgad, Sagargad, Marakgad, Ankola, Songad, and Mangad). He agreed to send his son to mughals as a mansabdAr. Much of these were part of the nizAmshAhI konkan ceded to Awrangzeb by Adil shAh but captured by shivAjI.

jayasiMha did not treacherously seize or kill shivAjI - to get continued complaiance from marAThas (as per his letter to awrangzeb). Awrangzeb confirmed the treaty in a farmAn dated 5th Sep. With this, shivAjI’s secret alliance with AdilshAhi-s was broken - and shivAjI started capturing the part of Adil shAhI territory reserved for him under the treaty.

Details

वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)

The Abhidhyeyaka Abhishekam festival, also known as Jyeshthabhishekam, is a celebration held annually in the auspicious month of Jyeshtha, aligning with the Jyeshtha star in the constellation. The term “Abhidhyeyakam” refers to a protective shield or armour, symbolizing the divine defense that the Lord assumes in this Kaliyuga to combat evil. This festival, celebrated over three days, centers around a special abhishekam performed for this sacred armour.

According to temple traditions, this Abhishekam is conducted to safeguard the Utsava deities of Lord Malayappa Swami and his consorts, Sridevi and Bhudevi. The purpose is to prevent any potential damage during various processions and holy baths (Tirumanjanam) throughout the year.

Each day of the festival, after the second bell, the deities are taken to the Kalyanotsava Mandapam situated in Sampangi Prakaram. Here, Snapana Tirumanjanam is performed, a ritual involving bathing the deities with consecrated water infused with spices, turmeric, sandal paste, honey, milk, and curd, accompanied by the chanting of Vedic mantras.

On each day, the Lord and his consorts are adorned in unique kavachams: The first day features the Vajrakavacham, a diamond-studded armour; the second day showcases the Muthyala kavacham, an armour studded with pearls; and the third day highlights the Svarna kavacham, a golden armour. The Svarna kavacham remains on the deities for the entire year and is only removed for the next Abhidhyeyaka Abhishekam.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details