2024-06-26

(चि॰)

ज्यैष्ठः-03-20 ,कुम्भः-श्रविष्ठा🌛🌌 , मिथुनम्-आर्द्रा-03-12🌞🌌 , शुचिः-04-06🌞🪐 , बुधः

  • Indian civil date: 1946-04-05, Islamic: 1445-12-19 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:55; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►13:03; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — विष्कम्भः►06:11; प्रीतिः►27:17!; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवम्►10:03; तैतिलम्►20:55; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-5.84° → -6.12°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-13.07° → -14.05°), शनिः (105.49° → 106.44°), गुरुः (27.78° → 28.51°), मङ्गलः (52.55° → 52.78°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:48-12:11🌞-18:34🌇
चन्द्रः ⬇09:42 ⬆22:29
शनिः ⬇11:06 ⬆23:12
गुरुः ⬇16:31 ⬆03:47*
मङ्गलः ⬇14:44 ⬆02:14*
शुक्रः ⬆06:14 ⬇19:00
बुधः ⬆06:46 ⬇19:32
राहुः ⬇12:35 ⬆00:25*
केतुः ⬆12:35 ⬇00:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:24; साङ्गवः—09:00-10:36; मध्याह्नः—12:11-13:47; अपराह्णः—15:23-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:39; प्रातः-मु॰2—06:39-07:30; साङ्गवः-मु॰2—09:13-10:04; पूर्वाह्णः-मु॰2—11:46-12:37; अपराह्णः-मु॰2—14:19-15:10; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:03; मध्यरात्रिः—23:04-01:19

  • राहुकालः—12:11-13:47; यमघण्टः—07:24-09:00; गुलिककालः—10:36-12:11

  • शूलम्—उदीची (►12:37); परिहारः–क्षीरम्