2024-06-30

(चि॰)

ज्यैष्ठः-03-24 ,मीनः-रेवती🌛🌌 , मिथुनम्-आर्द्रा-03-16🌞🌌 , शुचिः-04-10🌞🪐 , भानुः

  • Indian civil date: 1946-04-09, Islamic: 1445-12-23 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►12:19; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►07:32; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — अतिगण्डः►16:11; सुकर्म►
  • २|🌛-🌞|करणम् — गरजा►12:19; वणिजा►23:22; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.94° → -7.22°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (109.29° → 110.25°), गुरुः (30.72° → 31.45°), बुधः (-16.81° → -17.65°), मङ्गलः (53.47° → 53.70°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:49-12:12🌞-18:35🌇
चन्द्रः ⬇13:25 ⬆01:28*
शनिः ⬇10:51 ⬆22:56
गुरुः ⬇16:19 ⬆03:35*
मङ्गलः ⬇14:41 ⬆02:09*
शुक्रः ⬆06:20 ⬇19:05
बुधः ⬆07:04 ⬇19:47
राहुः ⬇12:19 ⬆00:08*
केतुः ⬆12:19 ⬇00:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:25; साङ्गवः—09:01-10:36; मध्याह्नः—12:12-13:48; अपराह्णः—15:24-16:59; सायाह्नः—18:35-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:40; प्रातः-मु॰2—06:40-07:31; साङ्गवः-मु॰2—09:13-10:05; पूर्वाह्णः-मु॰2—11:47-12:38; अपराह्णः-मु॰2—14:20-15:11; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:19-05:04; मध्यरात्रिः—23:05-01:20

  • राहुकालः—16:59-18:35; यमघण्टः—12:12-13:48; गुलिककालः—15:24-16:59

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • दुर्गा-स्वापनम्

दुर्गा-स्वापनम्

Observed on Kr̥ṣṇa-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details