2024-07-13

(चि॰)

आषाढः-04-07 ,कन्या-हस्तः🌛🌌 , मिथुनम्-पुनर्वसुः-03-29🌞🌌 , शुचिः-04-23🌞🪐 , शनिः

  • Indian civil date: 1946-04-22, Islamic: 1446-01-06 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►15:06; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — हस्तः►19:12; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शिवः►
  • २|🌛-🌞|करणम् — वणिजा►15:06; भद्रा►28:18!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (40.37° → 41.12°), बुधः (-25.03° → -25.41°), शुक्रः (-10.52° → -10.80°), शनिः (121.84° → 122.82°), मङ्गलः (56.60° → 56.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:53-12:14🌞-18:36🌇
चन्द्रः ⬆11:38 ⬇23:46
शनिः ⬇09:59 ⬆22:05
गुरुः ⬇15:40 ⬆02:55*
मङ्गलः ⬇14:29 ⬆01:52*
शुक्रः ⬆06:39 ⬇19:18
बुधः ⬆07:42 ⬇20:13
राहुः ⬇11:25 ⬆23:15
केतुः ⬆11:25 ⬇23:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:28; साङ्गवः—09:04-10:39; मध्याह्नः—12:14-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:44; प्रातः-मु॰2—06:44-07:35; साङ्गवः-मु॰2—09:16-10:07; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:08; मध्यरात्रिः—23:07-01:22

  • राहुकालः—09:04-10:39; यमघण्टः—13:50-15:25; गुलिककालः—05:53-07:28

  • शूलम्—प्राची (►09:16); परिहारः–दधि

उत्सवाः

  • अनध्यायः, वैवस्वत-सप्तमी, हरिसिंहेनाटक-ग्रहणम् #२११

अनध्यायः

  • 18:36→05:53

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

हरिसिंहेनाटक-ग्रहणम् #२११

Event occured on 1813-07-13 (gregorian).

On this day, Hari Singh Nalwa and Dewan Mokham Chand at the head of about 21k khAlsa troops routed Fateh khAn of the afghAn durrAni empire, successfully defending aTTock fort which had been obtained by raNajIt singh’s tact.

Amritsar, Lahore, and other large cities across the Sikh Empire were illuminated for two months afterwards in rejoicing over the victory. Fateh Khan ran back to kAbul.

Details

वैवस्वत-सप्तमी

Observed on Śukla-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Mitra rupa Surya Pooja

Details