2024-07-18

(चि॰)

आषाढः-04-12 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कर्कटः-पुनर्वसुः-04-03🌞🌌 , शुचिः-04-28🌞🪐 , गुरुः

  • Indian civil date: 1946-04-27, Islamic: 1446-01-11 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:44; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►27:23!; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुक्लः►06:09; ब्राह्मः►28:40!; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►08:59; बालवम्►20:44; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (57.87° → 58.13°), शुक्रः (-11.90° → -12.17°), बुधः (-26.51° → -26.68°), शनिः (126.74° → 127.72°), गुरुः (44.13° → 44.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:54-12:15🌞-18:35🌇
चन्द्रः ⬆15:51 ⬇03:32*
शनिः ⬇09:39 ⬆21:45
गुरुः ⬇15:25 ⬆02:40*
मङ्गलः ⬇14:25 ⬆01:46*
शुक्रः ⬆06:46 ⬇19:22
बुधः ⬆07:49 ⬇20:16
राहुः ⬇11:04 ⬆22:54
केतुः ⬆11:04 ⬇22:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:54-07:29; साङ्गवः—09:04-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:54-06:45; प्रातः-मु॰2—06:45-07:36; साङ्गवः-मु॰2—09:17-10:08; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:09; मध्यरात्रिः—23:07-01:23

  • राहुकालः—13:50-15:25; यमघण्टः—05:54-07:29; गुलिककालः—09:04-10:40

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ३१ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती आराधना #१३५७, काञ्ची ६३ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #२११, चातुर्मास्यव्रत-आरम्भः, वासुदेव-द्वादशी, शाकव्रत-आरम्भः, सर्वनदी-रजस्वला, हम्मीरदेवो मृतः #७२३

चातुर्मास्यव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Chaaturmasya begins; 4 months; Pradakshina to Pippala; Deeparadhana in temple; Saraswati Pooja; 1st month no vegetables; 2nd month no curds; 3rd month no milk; 4th month no dals;

Details

हम्मीरदेवो मृतः #७२३

Event occured on 1301-07-18 (gregorian). Julian date was converted to Gregorian in this reckoning.

The accomplished hammIra deva chAhamAna of raNastambhapura (ranthambore) died at the young age of 28, after a long seige at raNastambhapura (ranthambore).

Initially it was Ulugh Khan from Bayana, and his general il-Ghazi Nusrat Khan from Qara - each with regiments of 40,000 Turkish cavalrymen and over 10,000 Kullar (slave/ convert/ castrato) infantrymen with Arraadaas (trebuchets), gargachs (seige engines) and Manjiqs (mangonels) vs elite Rajput cavalry of 12,000 and 40,000 infantrymen with cross-bows, devices that spray fine red hot sand and burning oil. They wiped out the city of Jhain. hammIra beat them back.

Then Alla came forth with 90k cavalry and beseiged raNastambhapura. The nephews of the Rana, Kahnaiya and Bala Simha from Chittor cut through the cordon and brought some supplies and horses. Alla’s efforts were initially futile. Alla then got a Buddhist traitor Sarjan Sah, who for a price, pointed out the location of the granary. Alla with giant trebuchets hurled rotting corpses and refuse into the granary to pollute it. Rajputs were left without viable food. The Rana’s queen Rangaa-Devi immolated herself with the other women. Wearing orange robes, the Rana, his younger brother Viram Deva, his teenaged nephews, his three commanders, Rai Ranadhira, Rai Gangadhara and Kshetra Singh Parmar and the four Mongol brothers with Kehbru at their head advanced to take on the Sultan. The battle is said to have raged so fierce that the Moslems lost 4000 men while the Rana’s troops were whittled down to just 200. The Rana’s horse was shot down and he continued fighting on foot. He placed his arrows in front of him on the ground and started shooting down the Moslem army.

Context: HammIra was a fine ruler, fighter as well as a medical scholar (authoring sadyogamuktAvalI)! khalji ruler Alla-ud-dIn, having murdered jalAl-ud-dIn, decided to exterminate chauhans. Hammira Deva had given refuge to mongol rivals of the khalji turks as well. Ulugh Khan sent a message to the Rana to humbly accept Islam and hand over the Mongol chiefs whom he had sheltered.

Aftermath:

  • Hammira is celebrated as a hero in several texts composed after his death including Nayachandra Suri’s Hammira Mahakavya, Jodharaja’s Hammira-Raso, and Chandrashekhara’s Hammira-Hatha.

  • The Turks captured the Mongol Alaghu and Alla offered him the post of a general. Alaghu said he was not willing to serve a lowly Khalji, whose tribesmen were once Naukers of Chingiz Kha’Khan. Alla had Alaghu crushed under an elephant and his head was exhibited in Delhi as a trophy.

  • The Buddhist traitor Sarjan Sah, hoped a lavish reward from the Sultan, but he was instead clubbed to death.

  • The City of Ranthambhor was blotted out and the Sultan devastated all the temples in the region. Thus ended the power of the Chahamanas in Hindustan. The library of saMskRta works at Ranthambhor was burnt down by the jihAdists; whatever material could be salvaged was collated several years later as a collection of maxims and poetic sketches by Sharngadhara the grandson of Raghavadeva the Brahmin prime minister of Hammira Deva.

    आष्टाविंशे तारुणे वर्षभोगे
    प्राणान् दत्त्वोन्मत्तशूरान् प्रणाश्य।
    क्षात्रे धर्म्मे वैद्यकीयेऽपि सिद्धं
    हम्मीरन् तं चाहमानं नमामः॥

Details

काञ्ची ३१ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती आराधना #१३५७

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3769 (Kali era).

Born on the banks of river Garuḍa (Kaḍilam in Tamil) in the Draviḍa deśa (South India), as the son of Anantārya, He was called Jyeṣṭarudra (before initiation). Having become the disciple of Śrī Bodhendrācārya, He held with sincerity the responsibility of Preceptor-ship of the earth; worshipped by King Lalitāditya of Kashmir who conquered all rival kings on earth Śrī Brahmānandaghana attained liberation on dvādaśī (twelfth day) of the bright fortnight of Shuchi (Āṣāḍha) in the year Prabhava. Well-versed in the six system of philosophy and adored/worshipped by the well-known poet Bhavabhūti and Kashmir monarch Lalitāditya, this preceptor adorned the Pīṭha for thirteen years and attained liberation in Kāñci itself.

आनन्तिर्ज्येष्ठरुद्रो द्रविडिषु गरुडह्रादिनीसीम्नि जातो
बोधेन्द्राचार्यशिष्यो भुवनगुरुधुरां पालयञ्छीलयुक्तः।
कृत्स्नक्ष्मामण्डलीजिन्नृपवरललितादित्यनुत्यार्चिताङ्घ्रिः
श्रीब्रह्मानन्दसान्द्रः प्रभवशुचिशुचिद्वादशीयाह्नि लिल्ये॥६०॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ६३ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #२११

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4915 (Kali era).

Preceptor Śrī Mahādevendra governed the preceptorship for thirty-one years, attained siddhi on Śukla Dvādaśī (twelfth day of bright fortnight) of the month Āṣāḍha in the year Śrīmukha. His place of siddhi was Kumbhaghona town in Śalivahana era 1736.

अण्णाश्रौतीति जातोऽयं कुम्भघोणे महामनाः।
त्रिषष्टो देशिको लिल्ये स्वगुरोरेव सन्निधौ॥१२॥
महादेवेन्द्रगुरुराड् एकत्रिंशत्समाः स्थितः।
श्रीमुखाषाढमाश्शुक्लद्वादश्यां सिद्धिम् आस्थितः॥१३॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

सर्वनदी-रजस्वला

Observed on day 3 of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

One must not bathe in many (small) rivers during the rainy season. Especially for the first three days of Karkataka masa, these rivers are impure. However, this does not apply to the Mahanadis, owing to their greatness, including Ganga, Yamuna, Sarasvati, Godavari, Kaveri, Shona, Penna, and the Pancha Gangas (Kaveri, Tungabhadra, Krishnaveni, Gautami, Bhagirathi). Exceptions are made in the case of Upakarma, Utsarga, Grahanam, Preta snanam etc., and when new water can be mixed in these rivers, and when there is a lack of other water sources.

सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः॥
रजोदुष्टेऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः।
कदर्थितं रजस्तेषां सन्ध्योपास्तिश्च तर्पणम्
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम्।
चन्द्रभागा सती सिन्धुः सरयूनर्मदा तथा॥
आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः॥
कालिन्दी गौतमी गङ्गा वेणिका च सरस्वती।
सामर्थ्यादाभिजात्याच रजो नाभिभवत्यमूः॥
जाह्नव्यादित्यसम्भूता प्लक्षजाता सरस्वती।
रजसा नैव दुष्यन्ति नदाः कृष्णा च वेणिका॥
सरस्वती नदी पुण्या तथा वैतरणी नदी।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा॥
मधुप्रवाहांऽशुमती कौशिकी पापनाशिनी।
दृषद्वती महापुण्या तथा वैतरणी नदी॥
एतासामुदकं पुण्यं वर्षाकाले प्रवर्द्धितम्।
रजस्वलात्वमेतासां विद्यते न कदाचन॥
गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती।
अन्तर्गतरजोयोगाः सर्वाहःस्वपि चामलाः॥
सिंहकर्कटयोर्नद्यः सर्वा एव रजस्वलाः।
त्रिदिनं स्युर्महानद्यो गोदां पेण्णां सरस्वतीम्।
भागीरथीं च कालिन्दी नदान् शोणादिकान् विना॥
केचित्तु––
या निस्सृता नदाः प्रोक्ता याश्च गङ्गेति कीर्तिताः।
एतासां कर्कटे भानौ रजोदोषो न विद्यते॥
कावेरीतुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी च विख्याता पञ्चगङ्गाः प्रकीर्तिताः॥
कात्यायन:
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
महदम्बुसमं वाऽपि यदि तिष्ठेत् पुरातनम्।
नवाम्बु मिश्रितं तेन न दुष्टमिति सूरयः॥
अभावे कूपवापीनामनपायिपयोभृताम्।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) Part 2 p.328–334
  • Edit config file
  • Tags: CommonFestivals

वासुदेव-द्वादशी

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शाकव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वासुदेव शुचौ मासे शाकव्रतमनुत्तमम्।
त्वत्प्रीत्यर्थं करिष्येऽहं निर्विघ्नं कुरु माधव॥

Details