2024-07-20

(चि॰)

आषाढः-04-14 ,धनुः-पूर्वाषाढा🌛🌌 , कर्कटः-पुष्यः-04-05🌞🌌 , शुचिः-04-30🌞🪐 , शनिः

  • Indian civil date: 1946-04-29, Islamic: 1446-01-13 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►17:59; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►25:47!; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वैधृतिः►24:04!; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरजा►06:55; वणिजा►17:59; भद्रा►28:56!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (45.65° → 46.41°), मङ्गलः (58.39° → 58.65°), शनिः (128.71° → 129.70°), शुक्रः (-12.44° → -12.72°), बुधः (-26.81° → -26.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:15🌞-18:35🌇
चन्द्रः ⬆17:45 ⬇05:30*
शनिः ⬇09:31 ⬆21:37
गुरुः ⬇15:19 ⬆02:33*
मङ्गलः ⬇14:23 ⬆01:44*
शुक्रः ⬆06:49 ⬇19:23
बुधः ⬆07:50 ⬇20:15
राहुः ⬇10:56 ⬆22:46
केतुः ⬆10:56 ⬇22:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:30; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:45; प्रातः-मु॰2—06:45-07:36; साङ्गवः-मु॰2—09:17-10:08; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:09; मध्यरात्रिः—23:07-01:23

  • राहुकालः—09:05-10:40; यमघण्टः—13:50-15:25; गुलिककालः—05:55-07:30

  • शूलम्—प्राची (►09:17); परिहारः–दधि

उत्सवाः

  • अनध्यायः, कोकिल-व्रतम्, पञ्च-पर्व-पूजा (पूर्णिमा), पवित्र-चतुर्दशी, माधवरावो भवति प्रधानमन्त्री #२६३, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वैधृति-श्राद्धम्

अनध्यायः

Observed on Śukla-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

कोकिल-व्रतम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

The Kokila vratam is performed for a month, beginning this day, until the Full Moon day of Shravana Masa. Performed by women, Goddess Parvati is worshipped in the form of a Kokila, i.e. cuckoo, with golden wings, jewelled eyes, lotus-like face, etc. A woman performing this vratam attains happiness and saubhagyam for seven births.

कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते।
पूर्णिमायां समारभ्य व्रतं स्नायाद् बहिर्जले॥१८॥
पूर्णतं श्रावणे मासि गौरीरूपां च कोकिलाम्।
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपङ्कजाम्॥१९॥
कस्तूरीवर्णसंयुक्तामुत्पन्नां नन्दने वने।
चूतचम्पकवृक्षस्थां कलगीतनिनादिनीम्॥२०॥
चिन्तयेत् पार्वतीं देवीं कोकिलारूपधारिणीम्।
गन्धाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे॥२१॥
ततो व्रतान्ते हैमीं वा तिलपिष्टमयीं द्विज।
दद्याद्विप्राय मंत्रेण भक्त्या सस्वर्णदक्षिणाम्॥२२॥
देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे।
सम्पूज्य दत्ता विप्राय सर्वसौख्यकरी भव॥२३॥
द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः।
वस्त्रादिदक्षिणां शक्त्या दत्त्वा नत्वा विसर्जयेत्॥२४॥
एवं या कुरुते नारी कोकिलाव्रतमुत्तमम्।
सा लभेत्सुखसौभाग्यं सप्तजन्मसु नारद॥२५॥

Details

माधवरावो भवति प्रधानमन्त्री #२६३

Event occured on 1761-07-20 (gregorian).

On this day, shortly after the disaster at pAnIpat, the great mAdhavarAv became peshvA, with Raghunathrao (paternal uncle) as co-regent with Gopikabai, Madhavrao’s mother.

Madhavrao’s Peshwaship lasted eleven years and four months, from 20 July 1761 to 18 November 1772, the first two years of which were a period of tutelage. During his last year he was entirely bed-ridden, so that it was only for about eight years that he actively controlled affairs. His activities may be arranged under four main heads, viz. :

    1. His Karnataka expeditions for putting down Haidarali;
    1. His relations with Nizam Ali ;
    1. His struggle first against his own uncle and then against the Bhosles of Nagpur ;
    1. The revival of Maratha power in the north.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पवित्र-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays