2024-07-25

(चि॰)

आषाढः-04-20 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कर्कटः-पुष्यः-04-10🌞🌌 , नभः-05-04🌞🪐 , गुरुः

  • Indian civil date: 1946-05-03, Islamic: 1446-01-18 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►25:58!; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►16:14; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शोभनः►07:45; अतिगण्डः►28:31!; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवम्►15:18; तैतिलम्►25:58!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-13.81° → -14.09°), गुरुः (49.46° → 50.22°), बुधः (-26.71° → -26.53°), शनिः (133.66° → 134.66°), मङ्गलः (59.71° → 59.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:15🌞-18:34🌇
चन्द्रः ⬇09:28 ⬆21:56
शनिः ⬇09:10 ⬆21:16
गुरुः ⬇15:03 ⬆02:18*
मङ्गलः ⬇14:19 ⬆01:38*
शुक्रः ⬆06:56 ⬇19:26
बुधः ⬆07:50 ⬇20:12
राहुः ⬇10:35 ⬆22:26
केतुः ⬆10:35 ⬇22:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:07-01:23

  • राहुकालः—13:50-15:24; यमघण्टः—05:56-07:31; गुलिककालः—09:05-10:40

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • दुर्गादासेन मार्वार-राज-रक्षा #३४५

दुर्गादासेन मार्वार-राज-रक्षा #३४५

Event occured on 1679-07-25 (gregorian). Julian date was converted to Gregorian in this reckoning.

Durgadas rescues the Marwar royals and escapes from Delhi towards Jodhpur & conducted Ajit Singh safely to Marwar. He defeated the pursuing Mughals.

Context: jasvant singh rAthoD of mArvAr died a few months earlier to the excitement of Awrangzeb. Aurangzeb wished to annex Marwar on this opportunity; however Durgadas Rathore wanted the infant son of Jaswant Singh, Ajit Singh to be the successor. Aurangzeb agreed to make him successor only if he was raised in Mughal harem, & converts to Islam. Durgadas asked Aurangzeb to let Ajit Singh be presented to Mughal court only after he comes of age. Not agreeing, Aurangzeb tried to imprison Durgadas Rathore alongwith infant Ajit Singh & the 2 queens of Jaswant Singh.

Details