2024-07-27

(चि॰)

आषाढः-04-22 ,मीनः-रेवती🌛🌌 , कर्कटः-पुष्यः-04-12🌞🌌 , नभः-05-06🌞🪐 , शनिः

  • Indian civil date: 1946-05-05, Islamic: 1446-01-20 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►21:19; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रेवती►12:58; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — धृतिः►22:40; शूलः►
  • २|🌛-🌞|करणम् — भद्रा►10:23; बवम्►21:19; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (60.25° → 60.52°), शुक्रः (-14.36° → -14.63°), शनिः (135.66° → 136.66°), गुरुः (50.99° → 51.76°), बुधः (-26.29° → -25.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:15🌞-18:33🌇
चन्द्रः ⬇11:21 ⬆23:27
शनिः ⬇09:02 ⬆21:08
गुरुः ⬇14:57 ⬆02:11*
मङ्गलः ⬇14:17 ⬆01:35*
शुक्रः ⬆06:58 ⬇19:28
बुधः ⬆07:48 ⬇20:09
राहुः ⬇10:27 ⬆22:17
केतुः ⬆10:27 ⬇22:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:07-01:23

  • राहुकालः—09:06-10:40; यमघण्टः—13:50-15:24; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:18); परिहारः–दधि

उत्सवाः

  • अनध्यायः, चामुण्डेश्वरी-जयन्ती, पञ्च-पर्व-पूजा (अष्टमी)

अनध्यायः

  • 18:33→05:57

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

चामुण्डेश्वरी-जयन्ती

Observed on Kr̥ṣṇa-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details