2024-08-17

(चि॰)

श्रावणः-05-12 ,धनुः-पूर्वाषाढा🌛🌌 , सिंहः-मघा-05-01🌞🌌 , नभः-05-27🌞🪐 , शनिः

  • Indian civil date: 1946-05-26, Islamic: 1446-02-11 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►08:06; शुक्ल-त्रयोदशी►29:51!; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►11:46; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — प्रीतिः►10:43; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवम्►08:06; कौलवम्►19:03; तैतिलम्►29:51!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.75° → -1.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-20.02° → -20.29°), गुरुः (67.58° → 68.39°), मङ्गलः (66.39° → 66.71°), शनिः (156.96° → 157.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:12🌞-18:25🌇
चन्द्रः ⬆16:26 ⬇04:13*
शनिः ⬇07:35 ⬆19:42
गुरुः ⬇13:50 ⬆01:03*
मङ्गलः ⬇13:56 ⬆01:10*
शुक्रः ⬆07:23 ⬇19:34
बुधः ⬆06:15 ⬇18:35
राहुः ⬇09:00 ⬆20:51
केतुः ⬆09:00 ⬇20:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:39; मध्याह्नः—12:12-13:45; अपराह्णः—15:19-16:52; सायाह्नः—18:25-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:19-10:08; पूर्वाह्णः-मु॰2—11:48-12:37; अपराह्णः-मु॰2—14:17-15:06; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:03-01:22

  • राहुकालः—09:06-10:39; यमघण्टः—13:45-15:19; गुलिककालः—06:00-07:33

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • direct-action-day-प्रतिकारः #७८, अनङ्ग-त्रयोदशी, अनध्यायः, दधि-व्रत-आरम्भः, दामोदर-द्वादशी, दिनक्षयः, शनिवार-शुक्ल-प्रदोष-व्रतम्, शाकव्रत-समापनम्

अनङ्ग-त्रयोदशी

Observed on Śukla-Trayōdaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

अनध्यायः

  • 06:00→18:25

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

दामोदर-द्वादशी

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Vishnu Pratima Danam, Sridhara Puja

Details

दधि-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

सङ्कर्षणारविन्दाक्ष करिष्येऽहं दधिव्रतम्।
द्वितीये मासि देवेश निर्विघ्नं कुरु मे प्रभो॥

Details

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

direct-action-day-प्रतिकारः #७८

Event occured on 1946-08-17 (gregorian).

On this day, after Direct action day killing of Hindus began, Gopal Chandra Mukhopadhyay aka Gopal Patha (a mutton shop keeper) began retaliating against Islamists.

Gopal Patha had already founded the Bharat Jatiya Bahini, an organisation of young men to help fellow citizens during a natural calamity. On the 17th, Gopal Patha turned from a philanthropist to a warrior, ready to defend his people. Throughout the night, Gopal Patha, along with his young men from the Bharat Jayati Bahini worked on a plan on how they could defend Hindus from the Muslim barbarians.
The marwaris offered finances, others spent the night making weapons for them. Muslim League chief minister of Bengal, Huseyn Shaheed Suhrawardy and the Muslim League goons had decided on the 17th that they were going to take two more days to complete the annihilation of Hindus.
But they had not taken into consideration their greatest roadblock – Gopal Patha. From the 18th to 20th, Gopal Patha and his men put up a brave fight, paying the Muslim League goons back in equal measure, if not more.
Historian Sandip Bandopadhyay wrote, “They faced resistance everywhere. Hindu youths counter-attacked with such ferocity that the Muslim League men had to flee. Many were killed. Emboldened by their success in taking on and defeating their Islamist attackers, Hindu youths took the fight to Muslim-majority areas and started killing Islamist men. They did not, however, touch Muslim women and children or the aged and the infirm”.
By the 19th of August, suddenly, the Muslims started feeling unsafe. Only two days of retribution, of self-defence, and the Muslim League started running with tail between their legs.
It was only on the 21st of August when the Muslims had started feeling unsafe because the Hindus dared to defend themselves, did Viceroy’s rule come into action in Bengal.
From an OpIndia article

Details

शाकव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वासुदेव नमस्तुभ्यं प्रथमे मासि मत्कृतम्।
शाकव्रतं मया तेन संतुष्टो भव माधव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

शनिवार-शुक्ल-प्रदोष-व्रतम्

  • 18:25→19:52

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Saturday in the bright fortnight — it is the ideal day to start this vratam for obtaining satsantānam.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details