2024-08-24

(चि॰)

श्रावणः-05-20 ,मेषः-अश्विनी🌛🌌 , सिंहः-मघा-05-08🌞🌌 , नभस्यः-06-02🌞🪐 , शनिः

  • Indian civil date: 1946-06-02, Islamic: 1446-02-18 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►07:52; कृष्ण-षष्ठी►29:31!; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►18:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — गण्डः►06:04; वृद्धिः►27:02!; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:52; गरजा►18:38; वणिजा►29:31!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (8.45° → 9.95°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-21.87° → -22.13°), गुरुः (73.32° → 74.15°), शनिः (164.18° → 165.22°), मङ्गलः (68.65° → 68.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►24:53!; कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:11🌞-18:21🌇
चन्द्रः ⬇10:11 ⬆22:11
शनिः ⬇07:05 ⬆19:12
गुरुः ⬇13:27 ⬆00:40*
मङ्गलः ⬇13:48 ⬆01:02*
शुक्रः ⬆07:30 ⬇19:35
बुधः ⬇17:48 ⬆05:19*
राहुः ⬇08:31 ⬆20:23
केतुः ⬆08:31 ⬇20:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:38; मध्याह्नः—12:11-13:43; अपराह्णः—15:16-16:48; सायाह्नः—18:21-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:18-10:07; पूर्वाह्णः-मु॰2—11:46-12:35; अपराह्णः-मु॰2—14:14-15:03; सायाह्नः-मु॰2—16:42-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:01-01:21

  • राहुकालः—09:06-10:38; यमघण्टः—13:43-15:16; गुलिककालः—06:00-07:33

  • शूलम्—प्राची (►09:18); परिहारः–दधि

उत्सवाः

  • दिनक्षयः, रक्षा-पञ्चमी, शिवराजेन दसग्रहणरोधः #३४७, हल-षष्ठी

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

हल-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Birth of Balarama

Details

  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals

रक्षा-पञ्चमी

Observed on Kr̥ṣṇa-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Naga (Manasa) Puja

Details

शिवराजेन दसग्रहणरोधः #३४७

Event occured on 1677-08-24 (gregorian).

Shivaji notified the Dutch to stop slave trade:

In the days of the Moorish [Muslim] government it was allowed for you to buy male slaves and female slaves here [the Karnatak], and to transport the same, without anyone preventing that. But now you may not, as long as I am master of these lands, buy male or female slaves, nor transport them. And in case you were to do the same, and would want to bring [slaves] aboard, my men will oppose that and prevent it in all ways, and also not allow that they may be brought back in your house; this you must observe and comply with.

Dutch original:

Voor desen heeft dit land onder ’t moors gebied geweest en doen stond het u edele vrij slaven en slavinnen te kopen, en verkopen dog dat sal nu niet mogen wesen, want mijn volk heeft last ’t selve te beletten, indien u edele het egter wilde doen, die ook niet toelaten sullen, dat u edele deselve in in sijn huijs of schip brengt, maar sullen se u edele ontnemen en op vrije voeten stellen.

Context

shivAjI had embarked on a remarkable “digvijaya” campaign towards the south. Representatives from many domestic and foregin powers visited, paid tribute and sought continuation of trading privileges.

Details