2024-08-26

(चि॰)

श्रावणः-05-23 ,वृषभः-कृत्तिका🌛🌌 , सिंहः-मघा-05-10🌞🌌 , नभस्यः-06-04🌞🪐 , सोमः

  • Indian civil date: 1946-06-04, Islamic: 1446-02-20 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►26:20!; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:53; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्याघातः►22:12; हर्षणः►
  • २|🌛-🌞|करणम् — बालवम्►14:55; कौलवम्►26:20!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.33° → 12.60°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (166.26° → 167.29°), शुक्रः (-22.39° → -22.65°), मङ्गलः (69.32° → 69.66°), गुरुः (74.99° → 75.82°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►14:40; मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:10🌞-18:20🌇
चन्द्रः ⬇12:08 ⬆23:53
शनिः ⬇06:57 ⬆19:04
गुरुः ⬇13:20 ⬆00:33*
मङ्गलः ⬇13:46 ⬆00:59*
शुक्रः ⬆07:32 ⬇19:35
बुधः ⬇17:38 ⬆05:08*
राहुः ⬇08:22 ⬆20:14
केतुः ⬆08:22 ⬇20:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:38; मध्याह्नः—12:10-13:42; अपराह्णः—15:15-16:47; सायाह्नः—18:20-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:18-10:07; पूर्वाह्णः-मु॰2—11:45-12:35; अपराह्णः-मु॰2—14:13-15:03; सायाह्नः-मु॰2—16:41-17:30; सायाह्नः-मु॰3—17:30-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:00-01:20

  • राहुकालः—07:33-09:05; यमघण्टः—10:38-12:10; गुलिककालः—13:42-15:15

  • शूलम्—प्राची (►09:18); परिहारः–दधि

उत्सवाः

  • अनध्यायः, अनध्यायः, काञ्ची २१ जगद्गुरु श्री-सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती आराधना #१५७८, पञ्च-पर्व-पूजा (अष्टमी), मन्वादिः-(दक्षः-[९]), श्री-जयन्ती, श्रीकृष्णजन्माष्टमी, श्रीकृष्णदेवराय-राज्याभिषेकः

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

काञ्ची २१ जगद्गुरु श्री-सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती आराधना #१५७८

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3548 (Kali era).

Son of Śrī Acyutaśarmā of Koṅkaṇadeśa, having offered his services of preparing sandal paste for the worship of Śrī Chandramoulīśvara, He was offered kingship of Kashmir by King Harṣa for his poetical wisdom/merits. Having ruled Kashmir for a short period, He came back to his preceptor Arbhakaśaṅkara and got initiated into asceticism with the name Sārvabhauma Chandracūḍendra Sarasvatī. Preceptor Śrī Chandracūḍendra Sarasvatī leading for ten years a pious life on the banks of Ganges, establishing on his throne revered Madhura the incarnation of Dhanvantari and adorning him with the title Paripūrṇabodha reached/attained his Lord’s immortal abode on the night of Kṛṣṇajanmāṣṭamī in the year Vijaya.

अर्चाचन्दनपेषणाद् भगवतः श्रीशङ्करेन्द्रार्चित-
स्यारूढः पदवीं कवेरनुसृतेर्हर्षस्य भूत्वा नृपः।
काश्मीरेषु विरज्य विक्रम-मृतौ गृह्णन् गुरोः प्राक्तनात्
सन्न्यासं स हि कोङ्कणाच्युतसुतः श्रीचन्द्रचूडोऽभवत्॥४५॥
अब्दान् देवनदीतटे दश नयन् आचार्यभूतो भुवो
धन्वन्तर्यवतारम् आर्यमधुरं निक्षिप्य पीठे निजे।
दत्त्वाऽस्मै परिपूर्णबोधबिरुदं भेजे व्यये चाव्ययं
धाम स्वं जननाष्टमीनिशि हरेः श्रीचन्द्रचूडाश्रमी॥४६॥
—पुण्यश्लोकमञ्जरी

Details

मन्वादिः-(दक्षः-[९])

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

श्री-जयन्ती

Observed on Rōhiṇī nakshatra of Siṁhaḥ (sidereal solar) month (Niśīthaḥ/puurvaviddha).

Details

श्रीकृष्णदेवराय-राज्याभिषेकः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्रीकृष्णजन्माष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Niśīthaḥ/paraviddha).

मासि तु श्रावणेऽष्टम्यां निशीथे कृष्णपक्षके।
प्राजापत्यसंयुक्ते कृष्णं देवक्यजीजनत्॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals