2024-08-28

(चि॰)

श्रावणः-05-25 ,मिथुनम्-मृगशीर्षम्🌛🌌 , सिंहः-मघा-05-12🌞🌌 , नभस्यः-06-06🌞🪐 , बुधः

  • Indian civil date: 1946-06-06, Islamic: 1446-02-22 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►25:20!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:50; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वज्रम्►19:07; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►13:22; भद्रा►25:20!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-22.91° → -23.17°), मङ्गलः (70.00° → 70.35°), शनिः (168.33° → 169.37°), गुरुः (76.66° → 77.50°), बुधः (13.75° → 14.76°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:09🌞-18:18🌇
चन्द्रः ⬇14:03 ⬆01:42*
शनिः ⬇06:48 ⬆18:56
गुरुः ⬇13:13 ⬆00:26*
मङ्गलः ⬇13:43 ⬆00:57*
शुक्रः ⬆07:34 ⬇19:35
बुधः ⬇17:28 ⬆04:59*
राहुः ⬇08:14 ⬆20:06
केतुः ⬆08:14 ⬇20:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:42; अपराह्णः—15:14-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:07; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:02; सायाह्नः-मु॰2—16:40-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:59-01:20

  • राहुकालः—12:09-13:42; यमघण्टः—07:33-09:05; गुलिककालः—10:37-12:09

  • शूलम्—उदीची (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • एकविंशति-दिवस-गणपति-व्रत-समापनम्

एकविंशति-दिवस-गणपति-व्रत-समापनम्

End of the 21-day Ganapati Vratam.

Details