2024-08-29

(चि॰)

श्रावणः-05-26 ,मिथुनम्-आर्द्रा🌛🌌 , सिंहः-मघा-05-13🌞🌌 , नभस्यः-06-07🌞🪐 , गुरुः

  • Indian civil date: 1946-06-07, Islamic: 1446-02-23 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►25:37!; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:37; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धिः►18:12; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवम्►13:25; बालवम्►25:37!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (77.50° → 78.35°), शनिः (169.37° → 170.42°), शुक्रः (-23.17° → -23.43°), बुधः (14.76° → 15.64°), मङ्गलः (70.35° → 70.69°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:09🌞-18:18🌇
चन्द्रः ⬇14:56 ⬆02:37*
शनिः ⬇06:44 ⬆18:52
गुरुः ⬇13:10 ⬆00:23*
मङ्गलः ⬇13:42 ⬆00:55*
शुक्रः ⬆07:35 ⬇19:35
बुधः ⬇17:25 ⬆04:56*
राहुः ⬇08:10 ⬆20:02
केतुः ⬆08:10 ⬇20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:41; अपराह्णः—15:13-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:01; सायाह्नः-मु॰2—16:39-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:59-01:19

  • राहुकालः—13:41-15:13; यमघण्टः—06:01-07:33; गुलिककालः—09:05-10:37

  • शूलम्—दक्षिणा (►14:12); परिहारः–तैलम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्, बाजी-रावो जातः #३२४, सर्व-अजा-एकादशी

बाजी-रावो जातः #३२४

Event occured on 1700-08-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjI rAv born

Details

सर्व-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ēkādaśī. Satya Harishchandra performed this to get back family and kingdom.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the first day of the festival, with the hoisting of the flag.

Details