2024-09-07

(चि॰)

भाद्रपदः-06-04 ,तुला-चित्रा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-22🌞🌌 , नभस्यः-06-16🌞🪐 , शनिः

  • Indian civil date: 1946-06-16, Islamic: 1446-03-03 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►17:37; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►12:31; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ब्राह्मः►23:11; माहेन्द्रः►
  • २|🌛-🌞|करणम् — भद्रा►17:37; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (85.22° → 86.09°), बुधः (17.84° → 17.57°), शुक्रः (-25.47° → -25.72°), शनिः (178.78° → 179.82°), मङ्गलः (73.57° → 73.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:06🌞-18:12🌇
चन्द्रः ⬆09:00 ⬇20:58
शनिः ⬇06:06 ⬆18:14
गुरुः ⬇12:39 ⬆23:52
मङ्गलः ⬇13:31 ⬆00:44*
शुक्रः ⬆07:44 ⬇19:36
बुधः ⬇17:11 ⬆04:48*
राहुः ⬇07:33 ⬆19:25
केतुः ⬆07:33 ⬇19:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:04-10:35; मध्याह्नः—12:06-13:38; अपराह्णः—15:09-16:40; सायाह्नः—18:12-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:38; साङ्गवः-मु॰2—09:16-10:04; पूर्वाह्णः-मु॰2—11:42-12:31; अपराह्णः-मु॰2—14:08-14:57; सायाह्नः-मु॰2—16:34-17:23; सायाह्नः-मु॰3—17:23-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:55-01:17

  • राहुकालः—09:04-10:35; यमघण्टः—13:38-15:09; गुलिककालः—06:01-07:32

  • शूलम्—प्राची (►09:16); परिहारः–दधि

उत्सवाः

  • अनध्यायः, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्, माधवरावो हत्यायत्नाद् रक्षितः #२५५, शुक्ल-चतुर्थी-व्रतम्, श्रीविनायक-चतुर्थी

अनध्यायः

The three days around upākarma and utsarga are anadhyayana days, where one is not supposed to learn the Vedas.

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्॥७५॥
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

माधवरावो हत्यायत्नाद् रक्षितः #२५५

Event occured on 1769-09-07 (gregorian).

On this day, peshvA mAdhav rAv survived an assassination attempt.

Context: Madhavrao was returning from the Parvati temple at Pune with his comrades, when one of his generals Ramsingh suddenly attacked him with a sword. Madhavrao was warned just in the nick of time and he suffered a blow from the sword on his shoulder as he tried to dodge Ramsingh. Madhavrao believed that this was Raguhnathrao’s attempt to murder him, but he imprisoned General Ramsingh.

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the tenth day of the festival, where there is a chariot festival.

Details

श्रीविनायक-चतुर्थी

Observed on Śukla-Caturthī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/paraviddha).

शिवा शान्ता सुखा राजंश्चतुर्थी त्रिविधा स्मृता।
मासि भाद्रपदे शुक्ला शिवा लोकेषु पूजिता॥१॥
तस्यां स्नानं तथा दानमुपवासो जपस्तथा।
क्रियमाणं शतगुणं प्रसादाद्दन्तिनो नृप॥२॥
गुडलवणघृतानां तु दानं शुभकरं स्मृतम्।
गुडापूपैस्तथा वीर पुण्यं ब्राह्मणभोजनम्॥३॥
यास्तस्यां नरशार्दूल पूजयन्ति सदा स्त्रियः।
गुडलवणपूपैश्च श्वश्रूं श्वशुरमेव च॥४॥
ताः सर्वाः सुभगाः स्युर्वै विघ्नेशस्यानुमोदनात्।
कन्यका तु विशेषेण विधिनाऽनेन पूजयेत्॥५॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः
कन्यादित्ये चतुर्थ्यां च शुक्ले चन्द्रस्य दर्शनम्।
मिथ्याभिदूषणं कुर्यात् तस्मात्पश्येन्न तं सदा॥
सिहः प्रसेनमवधीत् सिंहो जाम्बवता हतः।
सुकुमारक मा रोदीस्तव ह्येषः स्यमन्तकः॥

Details

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details