2024-09-08

(चि॰)

भाद्रपदः-06-05 ,तुला-स्वाती🌛🌌 , सिंहः-पूर्वफल्गुनी-05-23🌞🌌 , नभस्यः-06-17🌞🪐 , भानुः

  • Indian civil date: 1946-06-17, Islamic: 1446-03-04 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►19:58; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►15:28; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — माहेन्द्रः►24:00!; वैधृतिः►
  • २|🌛-🌞|करणम् — बवम्►06:50; बालवम्►19:58; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनिः (179.82° → -179.13°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.57° → 17.20°), मङ्गलः (73.94° → 74.32°), शुक्रः (-25.72° → -25.97°), गुरुः (86.09° → 86.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:06🌞-18:11🌇
चन्द्रः ⬆09:48 ⬇21:38
शनिः ⬇06:02 ⬆18:10
गुरुः ⬇12:35 ⬆23:48
मङ्गलः ⬇13:29 ⬆00:42*
शुक्रः ⬆07:45 ⬇19:37
बुधः ⬇17:12 ⬆04:50*
राहुः ⬇07:29 ⬆19:21
केतुः ⬆07:29 ⬇19:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:35; मध्याह्नः—12:06-13:37; अपराह्णः—15:08-16:40; सायाह्नः—18:11-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:38; साङ्गवः-मु॰2—09:16-10:04; पूर्वाह्णः-मु॰2—11:42-12:30; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:55-01:17

  • राहुकालः—16:40-18:11; यमघण्टः—12:06-13:37; गुलिककालः—15:08-16:40

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, आवणि-ञायिऱ्ऱुक्किऴमै, ऋषि-पञ्चमी-व्रतम्, गोवा-मन्दिर-निरोधः #४५५, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्, भाद्रपदिक-नाग-पञ्चमी

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

ऋषि-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

भाद्रस्य शुक्लपञ्चम्यां पूजयेदृषिसत्तमान्॥३४॥
प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतन्द्रितः।
गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा॥३५॥
गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम्।
तत्रास्तीर्य कुशान्विप्र ऋषीन्सप्त समर्चयेत्॥३६॥
गन्धैश्च विविधैः पुष्पैर्धूपैर्दीपैः सुशोभनैः।
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः॥३७॥
जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः।
एतेभ्योऽर्घ्यं च विधिवत्कल्पयित्वा प्रदाय च॥३८॥
नैवेद्य विपचद्दीमान्श्यामाकाद्यैरकृष्टकैः।
तन्निवेद्य विसृज्येमान् स्वयं चाद्यात्तदेव हि॥३९॥
अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम्।
कृत्वा व्रतान्ते वरयेदाचार्यान् सप्त वैदिकान्॥४०॥
प्रतिमाः सप्त कुर्वीत सुवर्णेन स्वशक्तितः।
जटिलाः साक्षसूत्राश्च कमण्डलुसमन्विताः॥४१॥
संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा।
स्त्रापयेद्विधि वद्भक्त्या पृथक् पञ्चामृतैरपि॥४२॥
उपचारैः षोडशभिस्ततः सम्पूज्य भक्तितः।
अर्घ्यं दत्त्वा ततो होमं तिलव्रीहियवादिभिः॥४३॥
`सहस्तोमा' इति ऋचा नाममन्त्रैस्तु वा पृथक्।
पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत्॥४४॥
ततस्तु सप्त गा दद्याद् वस्त्रालङ्कारसंयुताः।
आचार्यं पूजयेच्चैव वस्त्रालङ्कारभूषणैः॥४५॥
अनुज्ञया गुरोः पश्चान्मूर्तीर्विप्रेषु चार्पयेत्।
भोजयित्वा तु तान्भक्त्या प्रणिपत्य विसर्जयेत्॥४६॥
ततश्चेष्टैः सहासीनः स्वयं ब्राह्मणशेषितम्।
भुक्त्वा वै षड्रसोपेतं प्रमुद्यात्सह बन्धुभिः॥४७॥
एतत्कृत्वा व्रतं साङ्गंश् भोगान्भुक्त्वाऽथ वाञ्छितान्।
सप्तर्षीणां प्रसादेन विमानवरगो भवेत्॥४८॥

Details

  • References
    • Naradiya Purnam, Adhyaya 114
  • Edit config file
  • Tags: SpecialVratam CommonFestivals

अनध्यायः

The three days around upākarma and utsarga are anadhyayana days, where one is not supposed to learn the Vedas.

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्॥७५॥
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

भाद्रपदिक-नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhadrapada Naga Panchami.

सुमन्तुरुवाच
तथा भाद्रपदे मासि पञ्चम्यां श्रद्वयान्वितः।
अथालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः॥१॥
पूजयेद्धपुष्पैश्च सर्पिःपायसगुग्गुलैः।
तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः॥२॥
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत्।
तस्मात्सर्वप्रयत्नेन नागान् सम्पूजयेद्बुधः॥३॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे भाद्रपदिकनागपञ्चमीव्रतवर्णनं नाम सप्तत्रिंशोऽध्यायः॥

Details

गोवा-मन्दिर-निरोधः #४५५

Event occured on 1569-09-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Portuguese viceroy De Noroha ordered - ‘No Hindu Temples should be erected in any territories of my King & temples shouldn’t be repaired w/o my Permission.’

The report of activities of Franciscans state that 300 Hindu temples were destroyed by them in Bardez region (Goa).

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the 11th day of the festival.

Details