2024-09-09

(चि॰)

भाद्रपदः-06-06 ,तुला-विशाखा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-24🌞🌌 , नभस्यः-06-18🌞🪐 , सोमः

  • Indian civil date: 1946-06-18, Islamic: 1446-03-05 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►21:53; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►18:01; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वैधृतिः►24:27!; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवम्►09:00; तैतिलम्►21:53; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-179.13° → -178.08°), शुक्रः (-25.97° → -26.22°), मङ्गलः (74.32° → 74.70°), बुधः (17.20° → 16.75°), गुरुः (86.97° → 87.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:06🌞-18:10🌇
चन्द्रः ⬆10:37 ⬇22:22
शनिः ⬆18:06 ⬇05:53*
गुरुः ⬇12:32 ⬆23:45
मङ्गलः ⬇13:28 ⬆00:41*
शुक्रः ⬆07:46 ⬇19:37
बुधः ⬇17:13 ⬆04:52*
राहुः ⬇07:24 ⬆19:17
केतुः ⬆07:24 ⬇19:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:06-13:37; अपराह्णः—15:08-16:39; सायाह्नः—18:10-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:38; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:41-12:30; अपराह्णः-मु॰2—14:07-14:56; सायाह्नः-मु॰2—16:33-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:55-01:17

  • राहुकालः—07:32-09:03; यमघण्टः—10:34-12:06; गुलिककालः—13:37-15:08

  • शूलम्—प्राची (►09:15); परिहारः–दधि

उत्सवाः

  • अगस्त्यार्घ्यम्, कुमारिका-स्वपनम्, तिरुच्चॆन्दूर् आवणित् तिरुविऴा निऱैवु, मन्थन-षष्ठी, ललिता-षष्ठी, वैधृति-श्राद्धम्, षष्ठीदेवी-षष्ठी-व्रतम्, सूर्य-षष्ठी

षष्ठीदेवी-षष्ठी-व्रतम्

Skanda darshanam is recommended, removes sins including brahmahatya.

योऽस्यां पश्यति गाङ्गेयं दक्षिणापथवासिनम्।
ब्रह्महत्यादि पापैस्तु मुच्यते नात्र संशयः॥

Details

अगस्त्यार्घ्यम्

कन्यासङ्क्रमणादर्वाग्वै सप्तमदिने अगस्त्यार्घ्यं दातव्यम्। उक्तं च हेमाद्रौ।
कन्यायामागते सूर्ये अर्वाग्वै सप्तमे दिने।
कन्यायाः समनुप्राप्त्यै ह्यगस्त्यार्घ्यं विधीयते॥

Details

कुमारिका-स्वपनम्

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

ललिता-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्थन-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सूर्य-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Surya, eat Panchagavya – brings merits greater than Ashvamedha!

शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम्।
प्राशनं पञ्चगव्यस्य अश्वमेधफलाधिकम्॥

Details

तिरुच्चॆन्दूर् आवणित् तिरुविऴा निऱैवु

Observed on Viśākhā nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the final day of the festival.

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays