2024-09-14

(चि॰)

भाद्रपदः-06-11 ,मकरः-उत्तराषाढा🌛🌌 , सिंहः-उत्तरफल्गुनी-05-29🌞🌌 , नभस्यः-06-23🌞🪐 , शनिः

  • Indian civil date: 1946-06-23, Islamic: 1446-03-10 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►20:41; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►20:30; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शोभनः►18:13; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजा►09:41; भद्रा►20:41; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (91.40° → 92.29°), बुधः (14.22° → 13.45°), शुक्रः (-27.22° → -27.47°), मङ्गलः (76.25° → 76.64°), शनिः (-173.88° → -172.83°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:04🌞-18:07🌇
चन्द्रः ⬆15:05 ⬇02:55*
शनिः ⬆17:45 ⬇05:32*
गुरुः ⬇12:14 ⬆23:27
मङ्गलः ⬇13:21 ⬆00:34*
शुक्रः ⬆07:51 ⬇19:37
बुधः ⬇17:20 ⬆05:06*
राहुः ⬇07:04 ⬆18:56
केतुः ⬆07:04 ⬇18:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:02-10:33; मध्याह्नः—12:04-13:35; अपराह्णः—15:05-16:36; सायाह्नः—18:07-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:14-10:03; पूर्वाह्णः-मु॰2—11:40-12:28; अपराह्णः-मु॰2—14:05-14:53; सायाह्नः-मु॰2—16:30-17:18; सायाह्नः-मु॰3—17:18-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:52-01:15

  • राहुकालः—09:02-10:33; यमघण्टः—13:35-15:05; गुलिककालः—06:01-07:32

  • शूलम्—प्राची (►09:14); परिहारः–दधि

उत्सवाः

  • अगस्त्यार्घ्यम्, अनध्यायः, कटदानोत्सवः, भुवनेश्वरी-जयन्ती, शेरसिंह-विद्रोहः #१७६, सर्व-परिवर्तिनी-एकादशी

अगस्त्यार्घ्यम्

Give arghyam to Agastya Maharshi during these three days.

अप्राप्ते भास्करे कन्यां शेषभूतैत्रिभिर्दिनैः।
अर्घं दद्युरगस्त्याय गौडदेशनिवासिनः॥
शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम्।
मन्त्रेणानेन वै दद्याद् दक्षिणाभिमुखः स्थितः॥
कुम्भयोनिसमुत्पन्न मुनीनां मुनिसत्तम।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥१॥
शङ्खं पुष्पं फलं तोयं रत्नानि विविधानि च।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥२॥
काशपुष्पप्रतीकाश वह्निमारुतसम्भव।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥३॥
इति केचित्। रसमालायां तु प्रथमदिने तृतीयमन्त्रः, द्वितीये-प्रथममन्त्रः इति भेदः।

Details

अनध्यायः

  • 20:41→18:12

In the three months of āṣāḍha, bhādrapada and kārtika, if the śukla-dvādaśī tithi touches the asterisms of anurādha, śravaṇa or rēvatī, one must observe anadhyayana.

सत्यतपाः
आभाकासितपक्षेषु मैत्रश्रवणरेवती।
द्वादश्यां संस्पृशेयुश्चेत्तत्रानध्ययनं विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

भुवनेश्वरी-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Bhuvaneshwari is 4th of the Dasha Maha Vidyas.

उद्यदिनद्युतिमिन्दुकिरीटाम् तुङ्गकुचां नयनत्रययुक्ताम्।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकराम् प्रभजे भुवनेशीम्॥

Details

कटदानोत्सवः

Observed on Śukla-Ēkādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

As per Smruti-Kaustubham, one must perform daanam of mat (kaṭam) to a dharmic Vipra.

Details

सर्व-परिवर्तिनी-एकादशी

The Shukla-paksha Ekadashi of bhādrapada month is known as parivartinī-ēkādaśī. Sideways turn inside sleep of Lord Vishnu midway after Shayana Ekadashi.

वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव।
पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव॥

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

शेरसिंह-विद्रोहः #१७६

Event occured on 1848-09-14 (gregorian).

Khalsa General Sher Singh Attariwalla rebelled against the British on this day.

Cirmcumstance - Mulraj Chopra, the khatri divAn at multAn loyal to raNajIt singh and family, rebelled against the British. The British chief Currie sent a big detachment of the khalsa under Sher Singh Attariwalla to help the Bengal army in beseiging Multan. However, Sher Singh rebelled as well on Sep 14!

Aftermath: However, Sher Singh moved away to fight separately - and join his father Chattar Singh. He was to inflict a famous shocker to the British at Chillianwala.

Details