2024-09-15

(चि॰)

भाद्रपदः-06-12 ,मकरः-श्रवणः🌛🌌 , सिंहः-उत्तरफल्गुनी-05-30🌞🌌 , नभस्यः-06-24🌞🪐 , भानुः

  • Indian civil date: 1946-06-24, Islamic: 1446-03-11 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:12; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►18:47; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — अतिगण्डः►15:09; सुकर्म►
  • २|🌛-🌞|करणम् — बवम्►07:31; बालवम्►18:12; कौलवम्►28:45!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.45° → 12.65°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (76.64° → 77.04°), गुरुः (92.29° → 93.19°), शुक्रः (-27.47° → -27.71°), शनिः (-172.83° → -171.79°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:03🌞-18:06🌇
चन्द्रः ⬆15:57 ⬇03:56*
शनिः ⬆17:40 ⬇05:28*
गुरुः ⬇12:10 ⬆23:23
मङ्गलः ⬇13:19 ⬆00:33*
शुक्रः ⬆07:52 ⬇19:38
बुधः ⬇17:22 ⬆05:09*
राहुः ⬇07:00 ⬆18:52
केतुः ⬆07:00 ⬇18:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:02-10:33; मध्याह्नः—12:03-13:34; अपराह्णः—15:05-16:35; सायाह्नः—18:06-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:14-10:03; पूर्वाह्णः-मु॰2—11:39-12:28; अपराह्णः-मु॰2—14:04-14:53; सायाह्नः-मु॰2—16:29-17:18; सायाह्नः-मु॰3—17:18-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:52-01:15

  • राहुकालः—16:35-18:06; यमघण्टः—12:03-13:34; गुलिककालः—15:05-16:35

  • शूलम्—प्रतीची (►10:51); परिहारः–गुडम्

उत्सवाः

  • अगस्त्यार्घ्यम्, अनध्यायः, अनन्त-द्वादशी, आवणि-ञायिऱ्ऱुक्किऴमै, ओणम्, दधि-व्रत-समापनम्, पयोव्रत-आरम्भः, रविवार-शुक्ल-प्रदोष-व्रतम्, वामन-जयन्ती, विजया/श्रवण-महाद्वादशी, शक्रध्वजोत्थापनम्, श्रवण-व्रतम्

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

ओणम्

Observed on Śravaṇaḥ nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

अगस्त्यार्घ्यम्

Give arghyam to Agastya Maharshi during these three days.

अप्राप्ते भास्करे कन्यां शेषभूतैत्रिभिर्दिनैः।
अर्घं दद्युरगस्त्याय गौडदेशनिवासिनः॥
शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम्।
मन्त्रेणानेन वै दद्याद् दक्षिणाभिमुखः स्थितः॥
कुम्भयोनिसमुत्पन्न मुनीनां मुनिसत्तम।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥१॥
शङ्खं पुष्पं फलं तोयं रत्नानि विविधानि च।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥२॥
काशपुष्पप्रतीकाश वह्निमारुतसम्भव।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥३॥
इति केचित्। रसमालायां तु प्रथमदिने तृतीयमन्त्रः, द्वितीये-प्रथममन्त्रः इति भेदः।

Details

अनध्यायः

On the days when the flag of Indra is hoisted or taken down, one must observe anadhyayana.

याज्ञवल्क्यः—
त्वहोरात्रं शक्रपाते तथोच्छ्रय इति॥
शक्रपातः आश्वयुक्छुक्लद्वादशी। उच्छ्रयः भाद्रपदशुक्लद्वादशी॥
हारीतः—
महानवम्यां द्वादश्यां भरण्यामपि पर्वसु।
तथाऽऽक्षयतृतीयायां शिष्यान्नाध्यापयेद् द्विजः॥
तदाह वृद्धगार्ग्यः—
ऋक्षेषु द्वे हि नक्षत्रे स्वाध्याये परिवर्जयेत्।
द्वादश्यां श्रवणं भाद्रे भरणी च महालये॥

Details

  • References
    • Smriti Muktaphalam SVR p. 150
  • Edit config file
  • Tags: Anadhyayana Days

अनन्त-द्वादशी

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanjuli (Cow giving lots of milk), dugdha (milk), Aviyoga, Ananta Dvadashi

Details

दधि-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On this day the DadhiVratam in Chaaturmaasyam is completed, hence perform danam of Dadhi (curd) to a Viprottama and recite the following shloka.

सङ्कर्षण नमस्तुभ्यं श्रवणे मत्कृतेन च।
दधिव्रतेन देवेश तुष्टो भव जनार्दन॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

पयोव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam in chāturmāsyam begins today.

प्रद्युम्न तव तुष्ट्यर्थं प्रोष्टपद्यां तृतीयके।
निर्विघ्नं कुरु देवेश करिष्येऽहं पयोव्रतम्॥

Details

रविवार-शुक्ल-प्रदोष-व्रतम्

  • 18:06→19:35

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Sunday, and is suitable for starting the vratam, for obtaining good health and a long life.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥
आयुरारोग्यसिद्ध्यर्थं भानुवारेण संयुता।

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

वामन-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Vamana Jayanti—Avatara Dinam of Shri Mahavishnu, born as Vamana Murti to Aditi and Kashyapa Maharshi.

मासि भाद्रपदे शुक्लद्वादश्यां वामनो विभुः।
अदित्यां काश्यपाज्जज्ञे नियन्तुं बलिमोजसा॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
—वैद्यनाथ-दीक्षितीयम्
श्रीब्रह्मोवाच
जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते।
नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः॥२५॥
नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे।
त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे॥२६॥
त्वमादिरन्तो भुवनस्य मध्यम्
अनन्तशक्तिं पुरुषं यमाहुः।
कालो भवानाक्षिपतीश विश्वं
स्रोतो यथान्तः पतितं गभीरम्॥२७॥
त्वं वै प्रजानां स्थिरजङ्गमानां
प्रजापतीनामसि सम्भविष्णुः
दिवौकसां देव दिवश्च्युतानां
परायणं नौरिव मज्जतोऽप्सु॥२८॥
—श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे सप्तदशोऽध्यायः॥
दिशः प्रसेदुः सलिलाशयास्तदा
प्रजाः प्रहृष्टा ऋतवो गुणान्विताः।
द्यौरन्तरीक्षं क्षितिरग्निजिह्वा
गावो द्विजाः सञ्जहृषुर्नगाश्च॥४॥
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः।
सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम्॥५॥
द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप।
विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः॥६॥
—श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अष्टादशोऽध्यायः॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals

विजया/श्रवण-महाद्वादशी

Dvadashi tithi, combined with Shravana nakshatra is extremely special. In this case, it is acceptable to skip the Ekadashi fast and fast primarily on Shravana Dvadashi. Those who are able to fast on both days may fast on both days. The Shravana Dvadashi fast is nitya, meaning there is a pratyavāya for not performing it. It is said the the puṇya accumulated over the previous five years is destroyed, by not fasting on Shravana Dvadashi.

श्रवणद्वादशीव्रते नदीसङ्गमे स्नात्वा कलशे स्वर्णमयं जनार्दननामानं विष्णुं
सम्पूज्य वस्त्रयज्ञोपवीतोपानहच्छत्रादि समर्प्य उपोष्य पारणादिने दध्योदनयुतं
वस्त्रवेष्टितं जलपूर्णघटं छत्रादियुतां पूजितां सपरिवारां तां प्रतिमां च दद्यात्॥
नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक।
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव॥
—धर्मसिन्धौ
द्वादशी श्रवणायुक्ता कृत्स्ना पुण्यतमा तिथिः।
न तु सा तेन संयुक्ता तावत्येव प्रशस्यते॥
श्रवणशब्द स्त्रीलिङ्गोऽपीति हेमाद्रिः। श्रवणस्पृष्टेति पाठान्तरं च।
तिथिनक्षत्रयोर्योगो योगश्चैव नराधिप।
द्विकलो यदि लभ्येत स ज्ञेयो ह्याष्टयामिकः॥
—पुरुषार्थचिन्तामणौ
तत्रैकादश्यां द्वादशीश्रवणयोगे सैवोपोष्या।
एकादशी द्वादशी च वैष्णव्यमपि तत्र चेत्।
तद्विष्णुशृङ्खलं नाम विष्णुसायुज्यकृद् भवेत्॥ इति विष्णुधर्मोक्तेः।
संस्पृश्यैकादशीं राजन् द्वादशीं यदि संस्पृशेत्।
श्रवणं ज्योतिषां श्रेष्ठं ब्रह्महत्यां व्यपोहति॥
द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदि।
स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञितः॥ इति हेमाद्रौ मात्स्योक्तेश्च।
द्वादशी श्रवणर्क्षं च स्पृशेदेकादशीं यदि। इति।
तेन हेमाद्रिमते एकादश्याः श्रवणयोगाभावेऽपि तद्युक्त-द्वादशीयोगमात्रेण विष्णुशृङ्खलं भवति।
—निर्णयसिन्धौ
यदा द्वादश्यां श्रवणनक्षत्रं भवेत् तदा शुद्धैकादशीमपि परित्यज्य द्वादश्यामेवोपवसेत्।
शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता।
तयोरेवोपवासश्च त्रयोदश्यां तु पारणम्॥
एकादश्यां त्वविद्धायां द्वादश्यां श्रवणं यदि।
उपोष्या द्वादशी पुण्या सर्वपापक्षयावहा॥ इति।
एकादशीं परित्यज्य द्वादशीं समुपोषयेत्।
पूर्वोपवासजं पुण्यं सर्वं प्राप्नोत्यसंशयम्॥ इति।
शक्तस्तूपवासद्वयं कुर्यात्।
एकादशीमपोष्यैव द्वादशीं समुपोषयेत्।
तत्र द्विधोपवासः स्यादुभयोर्देवता हरिः॥ इति।
अत्र देवतैक्यात्पूर्वोपवासस्य पारणं नास्तीत्युक्तं भवति।
द्वादश्येकादशीयुक्ता तत्र च श्रवणं यदि।
सा विष्णुशृङ्खला ज्ञेया सायुज्यफलदायिनी॥
द्वादशीं श्रवणर्क्षं च स्पृशेदेकादशी यदि।
स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञकः॥ इति।
द्वादशीं श्रवणोपेतां यो नोपोष्यति दुर्मतिः।
पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति॥
इत्यकरणे प्रत्यवायस्मरणात्
—वैद्यनाथ-दीक्षितीये

Details

शक्रध्वजोत्थापनम्

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

A flag is hoisted in the honour of Indra on this day. Kings used to get this flagpost built and flown in the kingdom to appease Indra and also obtain rainfall. It is also a day of anadhyayanam.

द्वादश्यां तु सिते पक्षे मासि प्रौष्ठपदे तथा।
शक्रमुत्थापयेद्राजा विश्वश्रवणवासवे॥
त्वहोरात्रं शक्रपाते तथोच्छ्रये। [अनध्यायः]
शुक्ले भाद्रपदे मासे द्वादश्यां रघुवंशज।
शक्रध्वजोत्थापनं च कार्यं सम्पद्विवृद्धये॥

Details

  • References
    • Nirnaya Sindhu (Nirnaya Sagara) p. 104
  • Edit config file
  • Tags: LessCommonFestivals

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details