2024-09-19

(चि॰)

भाद्रपदः-06-17 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कन्या-उत्तरफल्गुनी-06-03🌞🌌 , नभस्यः-06-28🌞🪐 , गुरुः

  • Indian civil date: 1946-06-28, Islamic: 1446-03-15 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►24:40!; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►08:02; रेवती►29:13!; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वृद्धिः►19:14; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:28; गरजा►24:40!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (10.11° → 9.24°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-168.63° → -167.58°), मङ्गलः (78.26° → 78.67°), शुक्रः (-28.45° → -28.69°), गुरुः (95.91° → 96.82°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:02🌞-18:03🌇
चन्द्रः ⬇06:56 ⬆19:12
शनिः ⬆17:24 ⬇05:11*
गुरुः ⬇11:56 ⬆23:09
मङ्गलः ⬇13:13 ⬆00:27*
शुक्रः ⬆07:57 ⬇19:39
बुधः ⬇17:31 ⬆05:23*
राहुः ⬇06:43 ⬆18:36
केतुः ⬆06:43 ⬇18:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:32; मध्याह्नः—12:02-13:32; अपराह्णः—15:03-16:33; सायाह्नः—18:03-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:13-10:02; पूर्वाह्णः-मु॰2—11:38-12:26; अपराह्णः-मु॰2—14:02-14:51; सायाह्नः-मु॰2—16:27-17:15; सायाह्नः-मु॰3—17:15-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:50-01:14

  • राहुकालः—13:32-15:03; यमघण्टः—06:01-07:31; गुलिककालः—09:01-10:32

  • शूलम्—दक्षिणा (►14:02); परिहारः–तैलम्

उत्सवाः

  • अशून्यशयन-व्रतम्

अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details