2024-09-27

(चि॰)

भाद्रपदः-06-25 ,कर्कटः-पुष्यः🌛🌌 , कन्या-हस्तः-06-11🌞🌌 , इषः-07-05🌞🪐 , शुक्रः

  • Indian civil date: 1946-07-05, Islamic: 1446-03-23 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►13:20; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►25:18!; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शिवः►23:28; सिद्धः►
  • २|🌛-🌞|करणम् — भद्रा►13:20; बवम्►26:01!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.15° → 2.32°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (81.67° → 82.11°), शनिः (-160.23° → -159.18°), गुरुः (103.31° → 104.26°), शुक्रः (-30.37° → -30.60°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:59🌞-17:57🌇
चन्द्रः ⬇14:31 ⬆02:19*
शनिः ⬆16:50 ⬇04:37*
गुरुः ⬇11:26 ⬆22:39
मङ्गलः ⬇13:01 ⬆00:15*
शुक्रः ⬆08:06 ⬇19:41
बुधः ⬇17:48 ⬆05:52*
राहुः ⬇06:10 ⬆18:03
केतुः ⬆06:10 ⬇18:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:00-10:30; मध्याह्नः—11:59-13:29; अपराह्णः—14:58-16:28; सायाह्नः—17:57-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:12-10:00; पूर्वाह्णः-मु॰2—11:35-12:23; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:22-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:47-01:12

  • राहुकालः—10:30-11:59; यमघण्टः—14:58-16:28; गुलिककालः—07:31-09:00

  • शूलम्—प्रतीची (►10:48); परिहारः–गुडम्