2024-09-29

(चि॰)

भाद्रपदः-06-27 ,सिंहः-मघा🌛🌌 , कन्या-हस्तः-06-13🌞🌌 , इषः-07-07🌞🪐 , भानुः

  • Indian civil date: 1946-07-07, Islamic: 1446-03-25 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►16:48; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — साध्यः►24:22!; शुभः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:48; गरजा►29:55!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.49° → 0.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (82.56° → 83.01°), शुक्रः (-30.84° → -31.07°), शनिः (-158.13° → -157.08°), गुरुः (105.20° → 106.15°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:59🌞-17:56🌇
चन्द्रः ⬇15:54 ⬆03:56*
शनिः ⬆16:42 ⬇04:29*
गुरुः ⬇11:19 ⬆22:31
मङ्गलः ⬇12:57 ⬆00:12*
शुक्रः ⬆08:08 ⬇19:42
बुधः ⬇17:52 ⬆05:58*
राहुः ⬇06:02 ⬆17:55
केतुः ⬆06:02 ⬇17:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—09:00-10:29; मध्याह्नः—11:59-13:28; अपराह्णः—14:57-16:27; सायाह्नः—17:56-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:12-09:59; पूर्वाह्णः-मु॰2—11:35-12:22; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:46-01:11

  • राहुकालः—16:27-17:56; यमघण्टः—11:59-13:28; गुलिककालः—14:57-16:27

  • शूलम्—प्रतीची (►10:47); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, गजच्छाया-योगः, यति-महालयम्

अनध्यायः

  • 17:56→06:01

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

गजच्छाया-योगः

  • 16:48→06:16

A very special yōga, for doing Pitru Shraddha during Mahalaya Paksham. A man that performs a sraddha in the conjunction called Gajacchaya at a place that is fanned by the leaves of the Aswattha tree enjoys the fruits thereof, O Yudhishthira, for a hundred thousand kalpas.

छायायां करिणः श्राद्धं तत्कर्म परिवीजितम्।
दशकल्पायुतानीह न क्षीयेत युधिष्ठिर॥३-२०३-१२१॥
महाभारते वनपर्वणि त्रयोत्तरद्विशततमेऽध्याये
निर्णयसिन्धौ—
आषाढ्याः पञ्चमे पक्षे गया मध्याष्टमी स्मृता।
त्रयोदशी गजच्छाया गयातुल्या तु पैतृके॥

Details

यति-महालयम्

Observed on Kr̥ṣṇa-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details