2024-09-30

(चि॰)

भाद्रपदः-06-28 ,सिंहः-मघा🌛🌌 , कन्या-हस्तः-06-14🌞🌌 , इषः-07-08🌞🪐 , सोमः

  • Indian civil date: 1946-07-08, Islamic: 1446-03-26 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►19:07; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मघा►06:16; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुभः►25:12!; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►19:07; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.68° → -0.11°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-157.08° → -156.03°), गुरुः (106.15° → 107.11°), शुक्रः (-31.07° → -31.30°), मङ्गलः (83.01° → 83.47°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:58🌞-17:55🌇
चन्द्रः ⬇16:32 ⬆04:42*
शनिः ⬆16:38 ⬇04:24*
गुरुः ⬇11:15 ⬆22:28
मङ्गलः ⬇12:55 ⬆00:10*
शुक्रः ⬆08:09 ⬇19:42
बुधः ⬇17:54
राहुः ⬆17:51 ⬇05:53*
केतुः ⬇17:51 ⬆05:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—09:00-10:29; मध्याह्नः—11:58-13:27; अपराह्णः—14:57-16:26; सायाह्नः—17:55-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:12-09:59; पूर्वाह्णः-मु॰2—11:34-12:22; अपराह्णः-मु॰2—13:57-14:45; सायाह्नः-मु॰2—16:20-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:46-01:11

  • राहुकालः—07:30-09:00; यमघण्टः—10:29-11:58; गुलिककालः—13:27-14:57

  • शूलम्—प्राची (►09:12); परिहारः–दधि

उत्सवाः

  • अनध्यायः, काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८५, द्वापरयुगादिः, माधव-रावान्तिमादेशः #२५२, मासशिवरात्रिः, सोम-प्रदोष-व्रतम्

अनध्यायः

Anadhyayana on account of yugādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

द्वापरयुगादिः

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Perform samudrasnānam and śrāddham.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८५

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4141 (Kali era).

Son of Śiva of Karnataka called Haripaṇḍita subsequently known by the name Śrī Pūrṇabodha (after initiation) held the preceptorship of the Pīṭha (Jagatgurupada) for twenty-six years. This realised preceptor merged in his illustrious effulgence in the early hours on the trayodaśī of Kṛṣṇapakṣa in the month Bhādrapada of the year Pramāthī.

कार्णाटो हरिपण्डितः शिवसुतः श्रीपूर्णबोधाख्यया
बिभ्राणोऽनुपदं जगद्गुरुपदं वर्षांश्च षड्विंशतिम्।
धाम्नि स्वे परमे जगाम निलयं वर्षे प्रमाथ्याह्वये
कृष्णप्रौष्ठपदत्रयोदशतिथौ ब्राह्मे क्षणे ब्रह्मवित्॥८७॥
—पुण्यश्लोकमञ्जरी

Details

माधव-रावान्तिमादेशः #२५२

Event occured on 1772-09-30 (gregorian).

On this day, shortly before his untimely death, one of the finest peshva-s, mAdhava rAv issued his final will with the following points.

    1. All my debts should be paid even by using, if necessary, my private purse in the possession of Guruji (Mahadaji Ballal) :
    1. The system of farming the revenues is found oppressive to the ryots: it should be modified after a careful enquiry.
    1. The two holy places Prayag and Benares should be released from Muslim control. This was the ardent desire of my sires and now is the time to carry it out.
    1. My mother’s desire to perform the pilgrimage of Benares should be fulfilled as soon as convenient.
    1. The obsequies of Bhau Saheb should be performed next February, whether aunt Parwatibai becomes sati or not.
    1. The annuities assigned to the worthy Brahmans of Benares should be regularly paid and continued in heredity.
    1. Dinners in connection with my funeral rites should be served to two lacs of Brahmans each with half an anna for dakshana.
    1. Dadasaheb should have five lacs of jagir assigned for his maintenance in order to keep him contented.
    1. The charities of the Shravan month should be continued as long as the administration brings in at least 5 lacs of revenue yearly.

The responsible officers swore in the presence of Ganapati that they would execute all these wishes.

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

सोम-प्रदोष-व्रतम्

  • 17:55→19:26

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday, which is already a special day for śivārādhanam.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details