2024-10-01

(चि॰)

भाद्रपदः-06-29 ,सिंहः-पूर्वफल्गुनी🌛🌌 , कन्या-हस्तः-06-15🌞🌌 , इषः-07-09🌞🪐 , मङ्गलः

  • Indian civil date: 1946-07-09, Islamic: 1446-03-27 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:39; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:13; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुक्लः►26:12!; ब्राह्मः►
  • २|🌛-🌞|करणम् — भद्रा►08:22; शकुनिः►21:39; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.11° → -0.89°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (107.11° → 108.06°), शुक्रः (-31.30° → -31.54°), मङ्गलः (83.47° → 83.93°), शनिः (-156.03° → -154.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:58🌞-17:55🌇
चन्द्रः ⬇17:08 ⬆05:27*
शनिः ⬆16:34 ⬇04:20*
गुरुः ⬇11:11 ⬆22:24
मङ्गलः ⬇12:54 ⬆00:09*
शुक्रः ⬆08:10 ⬇19:43
बुधः ⬆06:02 ⬇17:56
राहुः ⬆17:46 ⬇05:49*
केतुः ⬇17:46 ⬆05:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—09:00-10:29; मध्याह्नः—11:58-13:27; अपराह्णः—14:56-16:25; सायाह्नः—17:55-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:59; पूर्वाह्णः-मु॰2—11:34-12:22; अपराह्णः-मु॰2—13:57-14:44; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:45-01:11

  • राहुकालः—14:56-16:25; यमघण्टः—09:00-10:29; गुलिककालः—11:58-13:27

  • शूलम्—उदीची (►10:47); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अवरङ्गज़ेब-मार्गे मन्दिरनाशाज्ञा #३४३, कात्यायनी-जयन्ती, कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्, पञ्च-पर्व-पूजा (चतुर्दशी), शस्त्रहतचतुर्दशी

अनध्यायः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अवरङ्गज़ेब-मार्गे मन्दिरनाशाज्ञा #३४३

Event occured on 1681-10-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Jawahar Chand, the Darogha of Beldars (stone cutters), was ordered that all temples coming in the way (of the Awrangzeb) should be demolished. Date of the Akhbar :- Julus 25, 18 Ramzan.

Original: ब जवाहरचंद दारुगा बिलदारान फर्मुदंद के औंजा बुत-खाना हा दर राहे आयंद शुमार (मिस्मार) मी नमुदा बाशद.

Details

कात्यायनी-जयन्ती

Observed on Kr̥ṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्

kr̥ṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharmaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शस्त्रहतचतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

वृक्षारोहेण लोहाद्यैर्विद्युज्जल-विषाग्निभिः।
नखि दंष्ट्रि विपन्ना ये तेषां शस्ता चतुर्दशी॥
कन्यागते सवितरि दिनानि दश पञ्च च।
पार्वणेनैव विधिना तत्र श्राद्धं विधीयते॥
युवानः पितरो यस्य मृताः शस्त्रेण वै हताः।
तेन कार्यं चतुर्दश्यां तेषां वृद्धिमभीप्सता॥

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays