2024-10-03

(चि॰)

आश्वयुजः-07-01 ,कन्या-हस्तः🌛🌌 , कन्या-हस्तः-06-17🌞🌌 , इषः-07-11🌞🪐 , गुरुः

  • Indian civil date: 1946-07-11, Islamic: 1446-03-29 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►26:58!; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — हस्तः►15:29; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — माहेन्द्रः►28:18!; वैधृतिः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►13:39; बवम्►26:58!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.66° → -2.41°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-31.77° → -32.00°), मङ्गलः (84.40° → 84.87°), शनिः (-153.93° → -152.88°), गुरुः (109.03° → 109.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:57🌞-17:53🌇
चन्द्रः ⬆06:12 ⬇18:20
शनिः ⬆16:25 ⬇04:12*
गुरुः ⬇11:04 ⬆22:16
मङ्गलः ⬇12:50 ⬆00:05*
शुक्रः ⬆08:13 ⬇19:44
बुधः ⬆06:08 ⬇18:00
राहुः ⬆17:38 ⬇05:41*
केतुः ⬇17:38 ⬆05:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:57-13:26; अपराह्णः—14:55-16:24; सायाह्नः—17:53-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:59; पूर्वाह्णः-मु॰2—11:34-12:21; अपराह्णः-मु॰2—13:56-14:43; सायाह्नः-मु॰2—16:18-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:44-01:10

  • राहुकालः—13:26-14:55; यमघण्टः—06:01-07:30; गुलिककालः—08:59-10:28

  • शूलम्—दक्षिणा (►13:56); परिहारः–तैलम्

उत्सवाः

  • अग्रसेन-महाराज-जयन्ती, अनध्यायः, गृहदेवी-पूजा, दर्श-स्थालीपाकः, दर्शेष्टिः, दुर्गादासो मृतः #३०६, दौहित्र-प्रतिपत्, पार्वण-प्रायश्चित्तावकाशः दर्शे, महालय-पक्ष-तर्पण-पूर्तिः, शरन्नवरात्र-आरम्भः, स्तन्यवृद्धि-गौरी-व्रतम्

अग्रसेन-महाराज-जयन्ती

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

अनध्यायः

Observed on Śukla-Prathamā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of prathamā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself! Interestingly, Lord Hanuman also remarks while describing the condition of Sita Devi to the rest of the vanaras and Rkshas that she was frail by nature, had further grown emaciated, owing to separation from her beloved Shri Rama, much like the vidyā of a scholar continuing his studies on a pratipat!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

दौहित्र-प्रतिपत्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sāṅgavaḥ/puurvaviddha).

If the maternal grandfather is no more, grandson must perform shraddha for maternal grandfather. Grandson must seek blessings of his maternal grandparents, and bestow gifts.

अथाश्विनशुक्लप्रतिपदि दौहित्रेण मातामहश्राद्धं कार्यम्॥
जातमात्रोऽपि दौहित्रो जीवत्यपि च मातुले।
कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते॥
इयं च सङ्गवव्यापिनी ग्राह्येति निर्णयदीपे उक्तम्॥
प्रतिपद्याश्विन शुक्ले दौहित्रस्त्वेकपार्वणम्।
श्राद्धं मातामहं कुर्यात् सपिता सङ्गवे सति॥
जातमात्रोऽपि दौहित्रो जीवत्यपि हि मातुले।
प्रातः सङ्गवयोर्मध्ये याऽश्वयुक्प्रतिपद् भवेत्॥
अत्र सपिता इति विशेषणाज्जीवत्पितृक एवाधिकारी पिण्डरहितं कुर्यात्॥
मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः।
न जीवत्पितृकः कुर्याद्गुर्विणीपतिरेव च॥
इति पिण्डनिषेधात्॥

Details

दुर्गादासो मृतः #३०६

Event occured on 1718-10-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day died one of the bravest latter day rAjaputras- durgAdAs rAthore - now under the service of Mewar. He had fought mogols for over 30 years, and saved jodhpur and its royals from annexation and conversion. Durgadas Rathore’s memorial at the banks of Kshipra river, Ujjain, serves to remind us of his dedicated struggle. A bard would pray: “eh mAtA pUt esA jin jesA durgA-dAs” (may every [rAjaput] mother have a son like durgAdAs.)

Details

गृहदेवी-पूजा

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

महालय-पक्ष-तर्पण-पूर्तिः

Mahalaya Paksha Tarpana of 16 days ends today.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥

Details

  • References
    • Smriti Muktaphalam Shraddha Kanda Uttarabhaga
  • Edit config file
  • Tags: SpecialPeriodEnd CommonFestivals

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

स्तन्यवृद्धि-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

शरन्नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details