2024-10-04

(चि॰)

आश्वयुजः-07-02 ,तुला-चित्रा🌛🌌 , कन्या-हस्तः-06-18🌞🌌 , इषः-07-12🌞🪐 , शुक्रः

  • Indian civil date: 1946-07-12, Islamic: 1446-03-30 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►29:31!; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — चित्रा►18:35; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वैधृतिः►29:16!; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►16:16; कौलवम्►29:31!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.41° → -3.15°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-32.00° → -32.23°), मङ्गलः (84.87° → 85.34°), शनिः (-152.88° → -151.83°), गुरुः (109.99° → 110.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:57🌞-17:53🌇
चन्द्रः ⬆06:58 ⬇18:58
शनिः ⬆16:21 ⬇04:08*
गुरुः ⬇11:00 ⬆22:12
मङ्गलः ⬇12:48 ⬆00:04*
शुक्रः ⬆08:14 ⬇19:44
बुधः ⬆06:11 ⬇18:02
राहुः ⬆17:34 ⬇05:37*
केतुः ⬇17:34 ⬆05:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:57-13:26; अपराह्णः—14:55-16:24; सायाह्नः—17:53-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:33-12:21; अपराह्णः-मु॰2—13:56-14:43; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:44-01:10

  • राहुकालः—10:28-11:57; यमघण्टः—14:55-16:24; गुलिककालः—07:30-08:59

  • शूलम्—प्रतीची (►10:46); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, चन्द्र-दर्शनम्, वैधृति-श्राद्धम्, शिवराजस्य तान्त्रिकाभिषेकः #३५०

अनध्यायः

Observed on Śukla-Dvitīyā tithi of Āśvayujaḥ (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana day, on account of āśvayuk-śukla-dvitīyā. On the kr̥ṣṇa-pakṣa-tr̥tīyā days in the months of āṣāḍha, kārtika and phālguna, one must not perform adhyayana, as also on āśvayuk-śukla-dvitīyā.

स्मृत्यन्तरे—
कृष्णपक्षे तृतीयायां फाल्गुनाषाढकार्तिके।
शुक्लाश्वयुग्द्वितीयायां नैवाध्यायं समाचरेत्॥
तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन।

Details

  • References
    • Smriti Muktaphalam SVR p. 165
  • Edit config file
  • Tags: Anadhyayana Days

चन्द्र-दर्शनम्

  • 17:53→18:58

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

शिवराजस्य तान्त्रिकाभिषेकः #३५०

Event occured on 1674-10-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

On lalitapanchamI (ashvin shuddha 5), nishchapapurI, as requested by shivAjI, conducted a tAntrik coronation. This was preceeded by ill omens such as a lightening strike, deaths of jIjAbai, kAshIbAi and pratAprAv.

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays