2024-10-05

(चि॰)

आश्वयुजः-07-03 ,तुला-स्वाती🌛🌌 , कन्या-हस्तः-06-19🌞🌌 , इषः-07-13🌞🪐 , शनिः

  • Indian civil date: 1946-07-13, Islamic: 1446-04-01 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►21:30; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — विष्कम्भः►
  • २|🌛-🌞|करणम् — तैतिलम्►18:42; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.15° → -3.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-32.23° → -32.46°), शनिः (-151.83° → -150.78°), मङ्गलः (85.34° → 85.82°), गुरुः (110.96° → 111.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:57🌞-17:52🌇
चन्द्रः ⬆07:45 ⬇19:38
शनिः ⬆16:17 ⬇04:03*
गुरुः ⬇10:56 ⬆22:08
मङ्गलः ⬇12:47 ⬆00:02*
शुक्रः ⬆08:15 ⬇19:45
बुधः ⬆06:14 ⬇18:04
राहुः ⬆17:30 ⬇05:32*
केतुः ⬇17:30 ⬆05:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:57-13:25; अपराह्णः—14:54-16:23; सायाह्नः—17:52-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:33-12:20; अपराह्णः-मु॰2—13:55-14:42; सायाह्नः-मु॰2—16:17-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:44-01:10

  • राहुकालः—08:59-10:28; यमघण्टः—13:25-14:54; गुलिककालः—06:01-07:30

  • शूलम्—प्राची (►09:11); परिहारः–दधि

उत्सवाः

  • पुरट्टाचि-चऩिक्किऴमै, मेघपालीय-तृतीया

मेघपालीय-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details