2024-10-08

(चि॰)

आश्वयुजः-07-05 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कन्या-हस्तः-06-22🌞🌌 , इषः-07-16🌞🪐 , मङ्गलः

  • Indian civil date: 1946-07-16, Islamic: 1446-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►11:18; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►28:05!; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — आयुष्मान्►06:46; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवम्►11:18; कौलवम्►23:51; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.28° → -5.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-32.91° → -33.14°), मङ्गलः (86.79° → 87.29°), शनिः (-148.69° → -147.64°), गुरुः (113.89° → 114.88°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:56🌞-17:50🌇
चन्द्रः ⬆10:16 ⬇21:55
शनिः ⬆16:05 ⬇03:51*
गुरुः ⬇10:44 ⬆21:57
मङ्गलः ⬇12:41 ⬆23:57
शुक्रः ⬆08:19 ⬇19:46
बुधः ⬆06:23 ⬇18:09
राहुः ⬆17:18 ⬇05:20*
केतुः ⬇17:18 ⬆05:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:56-13:24; अपराह्णः—14:53-16:21; सायाह्नः—17:50-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:58; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:54-14:41; सायाह्नः-मु॰2—16:16-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—14:53-16:21; यमघण्टः—08:59-10:27; गुलिककालः—11:56-13:24

  • शूलम्—उदीची (►10:45); परिहारः–क्षीरम्

उत्सवाः

  • आश्विन-नाग-पञ्चमी, उपाङ्ग-ललिता-व्रतम्, शान्ति-पञ्चमी-व्रतम्, षष्ठी-व्रतम्

आश्विन-नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Aashvina Naga Panchami.

सुमन्तुरुवाच
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनन्दन।
कृत्वा कुशमयानागान् गन्धाद्यैः सम्प्रपूजयेत्॥१॥
घृतोदकाभ्यां पयसा स्नपयित्वा विशाम्पते।
गोधूमैः पयसा स्विनैर्भक्ष्यैश्च विविधैस्तथा॥२॥
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः।
पूजयेत् कुरुशार्दूल तस्य शेषादयो नृप॥३॥
नागाः प्रीता भवन्तीह शान्तिमाप्नोति वा विभो।
स शान्तिलोकमासाद्य मोदते शाश्वतीः समाः॥४॥
इत्येष कथितो बीर पञ्चमीकल्प उत्तमः।
यत्रायमुच्यते मंत्रः सर्वसर्पनिषेधकः ॥६॥
(ॐ कुरुकुल्ले फट् स्वाहा।)
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे समाप्तिकथनं नाम अष्टत्रिंशोऽध्यायः॥

Details

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

उपाङ्ग-ललिता-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Do pūjā of Lalita Devi.

आश्विने शुक्लपञ्चम्याम् उपाङ्गललिताव्रतम्॥४९॥
तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय नारद।
उपचारैः षोडशभिः पूजयेत्तां विधानतः॥५०॥
पक्वान्नं फलसंयुक्तं सघृतं दक्षिणान्वितम्।
द्विजवर्याय दातव्यं व्रतसम्पूर्तिहेतवे॥५१॥
``सवाहना शक्तियुता वरदा पूजिता मया।
मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम्''॥५२॥

Details

शान्ति-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details