2024-10-11

(चि॰)

आश्वयुजः-07-08 ,धनुः-उत्तराषाढा🌛🌌 , कन्या-चित्रा-06-25🌞🌌 , इषः-07-19🌞🪐 , शुक्रः

  • Indian civil date: 1946-07-19, Islamic: 1446-04-07 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►12:07; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►29:23!; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सुकर्म►26:41!; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►12:07; बालवम्►23:38; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.29° → -7.93°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-145.55° → -144.51°), मङ्गलः (88.29° → 88.80°), शुक्रः (-33.59° → -33.81°), गुरुः (116.86° → 117.86°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:55🌞-17:48🌇
चन्द्रः ⬆12:55 ⬇00:41*
शनिः ⬆15:52 ⬇03:38*
गुरुः ⬇10:32 ⬆21:45
मङ्गलः ⬇12:35 ⬆23:51
शुक्रः ⬆08:23 ⬇19:48
बुधः ⬆06:32 ⬇18:14
राहुः ⬆17:05 ⬇05:08*
केतुः ⬇17:05 ⬆05:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:27; मध्याह्नः—11:55-13:23; अपराह्णः—14:52-16:20; सायाह्नः—17:48-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:19; अपराह्णः-मु॰2—13:53-14:40; सायाह्नः-मु॰2—16:14-17:01; सायाह्नः-मु॰3—17:01-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:42-01:08

  • राहुकालः—10:27-11:55; यमघण्टः—14:52-16:20; गुलिककालः—07:30-08:58

  • शूलम्—प्रतीची (►10:44); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, अनध्यायः, एऩादिनाथ नायऩ्मार् (९) गुरुपूजै, काञ्ची १९ जगद्गुरु श्री-मार्तण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२७, काल-त्रिरात्र-व्रतम्, दुर्गाष्टमी, भद्रकाळी-पूजा, मन्वादिः-(स्वायम्भुवः-[१]), सरस्वती-विसर्जनम्

एऩादिनाथ नायऩ्मार् (९) गुरुपूजै

Observed on Uttarāṣāḍhā nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Enadinatha Nayanmar, a toddy tapper (Shanar) by profession and a fervent devotee of Lord Shiva, hailed from Eyinanur in the Chola Kingdom, located near Kumbakonam. The 9th of the Nayanmars, he revered not only Lord Shiva but also any person who bore the mark of Vibhuti, the sacred ash, symbolizing the destruction of ego, illusions, and desires, leading to spiritual liberation.

Enadinatha Nayanmar, also an expert swordsman, earned his livelihood by training princes in fencing. He dedicated his earnings to serving Shiva Bhaktas, earning him popularity but also the envy of Atisuran, a less competent and vice-ridden rival in the same profession. Atisuran, desiring to defeat Enadinatha, challenged him to a fight, resulting in a fierce battle where many lives were lost, and Atisuran fled.

The next day, Atisuran proposed a one-on-one duel at a secluded location. Enadinatha agreed and met Atisuran at the agreed place. However, when Atisuran revealed the sacred ash on his forehead, Enadinatha, in his devotion to Lord Shiva, refused to fight, recognizing Atisuran as a Shiva Bhakta. Despite his unwillingness to harm Atisuran, Enadinatha kept his sword, not wanting to compel Atisuran to sin by killing an unarmed person. Atisuran then took the opportunity to kill Enadinatha.

Lord Shiva, impressed by Enadinatha’s profound devotion and self-sacrifice for the sake of the sacred ash, appeared before him as he fell, and took him to His divine abode. This story highlights the immense reverence and selflessness of Enadinatha Nayanmar in his devotion to Lord Shiva and His devotees.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

भद्रकाळी-पूजा

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

दुर्गाष्टमी

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

काञ्ची १९ जगद्गुरु श्री-मार्तण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२७

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3499 (Kali era).

The preceptor Śrīkaṇṭha, son of Umeśa Śaṅkara, suffering from leprosy, worshipped Sūrya everyday with a thousand salutations to get rid of the disease and became healthy due to the japa of Śrīvidyā, renounced at the age of eighteen and reached with a tranquil mind the holy feet of the preceptor Surendradeśika. Avowed to rigorous practice of adhering to silence, austere, blessed with a virtue of opting his death day at his will, governed the seat of the Chief of Preceptors for thirteen years and after deputing Śaṅkarendra with due instructions, reached the beatitude during the day of the Mahānavami day of the year Hevilambi.

श्रीकण्ठोऽयम् उमेशशङ्करसुतः श्वित्री वयस्यष्टमे
निर्हन्तुं गदम् अन्वहं कृतनमःसाहस्रम् अर्कं भजन्।
श्रीविद्याजपतश्च नीरुजतनुर्जातस्तथाऽष्टादशे
सन्न्यस्यन् स सुरेन्द्रदेशिकपदं प्रापत् प्रशान्तान्तरः॥४१॥
मौनी तपःस्ववशमृत्युरधिस्वपीठम् अब्दांस्त्रयोदश विहृत्य च शङ्करेन्द्रम्।
निक्षिप्य दत्तगुरुवाचम् अलब्ध सिद्धिं सद्धेमलम्बिनि तथाऽह्नि महानवम्याम्॥४२॥
—पुण्यश्लोकमञ्जरी

Details

काल-त्रिरात्र-व्रतम्

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्वादिः-(स्वायम्भुवः-[१])

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

सरस्वती-विसर्जनम्

Observed on Uttarāṣāḍhā nakshatra of Āśvayujaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

परेद्युः पूजिताद्य विस्रक्ष्यते देवी सरस्वती।

Details