2024-10-14

(चि॰)

आश्वयुजः-07-11 ,कुम्भः-शतभिषक्🌛🌌 , कन्या-चित्रा-06-28🌞🌌 , इषः-07-22🌞🪐 , सोमः

  • Indian civil date: 1946-07-22, Islamic: 1446-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:41; शुक्ल-द्वादशी►27:42!; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►24:40!; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — गण्डः►17:56; वृद्धिः►
  • २|🌛-🌞|करणम् — भद्रा►06:41; बवम्►17:15; बालवम्►27:42!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.18° → -9.79°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (89.83° → 90.36°), शनिः (-142.42° → -141.38°), शुक्रः (-34.25° → -34.47°), गुरुः (119.86° → 120.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:54🌞-17:46🌇
चन्द्रः ⬆15:23 ⬇03:36*
शनिः ⬆15:40 ⬇03:26*
गुरुः ⬇10:20 ⬆21:33
मङ्गलः ⬇12:29 ⬆23:46
शुक्रः ⬆08:27 ⬇19:50
बुधः ⬆06:40 ⬇18:19
राहुः ⬆16:53 ⬇04:55*
केतुः ⬇16:53 ⬆04:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:54-13:22; अपराह्णः—14:50-16:18; सायाह्नः—17:46-19:18
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:18; अपराह्णः-मु॰2—13:52-14:39; सायाह्नः-मु॰2—16:12-16:59; सायाह्नः-मु॰3—16:59-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:41-01:08

  • राहुकालः—07:30-08:58; यमघण्टः—10:26-11:54; गुलिककालः—13:22-14:50

  • शूलम्—प्राची (►09:10); परिहारः–दधि

उत्सवाः

  • अनध्यायः, त्रिस्पृशा-महाद्वादशी, दिनक्षयः, द्विदल-व्रत-आरम्भः, नरचिङ्गमुऩैयरैय नायऩ्मार् (४१) गुरुपूजै, पयोव्रत-समापनम्, वैष्णव-पापाङ्कुशा-एकादशी, शक्रध्वजपातः, स्मार्त-पापाङ्कुशा-एकादशी (सन्न्यस्त), हरिवासरः

अनध्यायः

On the days when the flag of Indra is hoisted or taken down, one must observe anadhyayana.

याज्ञवल्क्यः—
त्वहोरात्रं शक्रपाते तथोच्छ्रय इति॥
शक्रपातः आश्वयुक्छुक्लद्वादशी।

Details

  • References
    • Smriti Muktaphalam SVR p. 150
  • Edit config file
  • Tags: Anadhyayana Days

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

द्विदल-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

अनिरुद्ध सुरैर्वन्द्य द्विदलव्रतमुत्तमम्।
करोम्यहमिषेमासे निर्विघ्नं कुरु मे प्रभो॥

Details

हरिवासरः

  • →11:59

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

नरचिङ्गमुऩैयरैय नायऩ्मार् (४१) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

This Nayanmar, a minor chieftain from Tiru Munaipadi, was a fervent devotee of Lord Shiva and a staunch supporter of Shaivism. On every Tiruvathirai day, he would hold special Pujas, feed Shiva devotees regardless of their appearance, and generously offer each devotee a hundred gold coins.

During one such event, a devotee arrived with his body covered solely in sacred ashes, completely naked, causing discomfort among the other devotees. The Nayanmar, perceiving this, fell at the devotee’s feet, and demonstrated his profound respect by not only feeding the naked devotee with greater reverence but also by offering him double the usual gift — 200 gold coins! This incident highlights the Nayanmar’s deep understanding and acceptance that every devotee is an embodiment of Lord Shiva, regardless of their external appearance.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रीप्रद्युम्न नमस्तुभ्यं मासमारभ्य यत्कृतम्।
इष्टदो भव सर्वेश गृहीत्वा तु पयोव्रतम्॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

स्मार्त-पापाङ्कुशा-एकादशी (सन्न्यस्त)

The Shukla-paksha Ekadashi of āśvayuja month is known as pāpāṅkuśā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

त्रिस्पृशा-महाद्वादशी

Dvadashi tithi, which starts after sunrise on a day and ends before sunrise on the next.

द्विजैतत् त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्।
श्रुत्वा तु लभते पुण्यं गङ्गातीर्थफलं लभेत्॥७८॥
अश्वमेधसहस्राणि वाजपेयशतानि च।
तत्फलं समवाप्नोति त्रिस्पृशासमुपोषणात्॥७९॥
पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः।
तैः सर्वैः सह सम्भुक्तो विष्णुलोके महीयते॥८०॥
तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम्।
तत्फलं समवाप्नोति त्रिस्पृशासमुपोषणात्॥८१॥
ब्राह्मणा येऽपि कुर्वन्ति क्षत्रियाः कृष्णमानसाः।
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः॥८२॥
ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तम।
मन्त्राणां मंत्रराजोऽथ यथा स्याद् द्वादशाक्षरः॥८३॥
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता।
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता॥८४॥
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी।
—इति श्रीपाद्मे महापुराण उत्तरखण्ड उमापतिनारदसंवादे त्रिस्पृशाख्यानं नाम पञ्चत्रिंशोऽध्यायः

Details

वैष्णव-पापाङ्कुशा-एकादशी

The Shukla-paksha Ekadashi of āśvayuja month is known as pāpāṅkuśā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

शक्रध्वजपातः

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

The flag hoisted in the honour of Indra is lowered on this day. It is also a day of anadhyayanam.

त्वहोरात्रं शक्रपाते तथोच्छ्रये। [अनध्यायः]
शक्रपातः — आश्वयुक्छुक्लद्वादशी॥

Details

  • References
    • Smriti Muktaphalam Part 1 (SVR), p. 150
  • Edit config file
  • Tags: LessCommonFestivals