2024-10-15

(चि॰)

आश्वयुजः-07-13 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कन्या-चित्रा-06-29🌞🌌 , इषः-07-23🌞🪐 , मङ्गलः

  • Indian civil date: 1946-07-23, Islamic: 1446-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►24:19!; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►22:06; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वृद्धिः►14:09; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवम्►14:03; तैतिलम्►24:19!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.79° → -10.38°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-141.38° → -140.34°), शुक्रः (-34.47° → -34.69°), गुरुः (120.87° → 121.88°), मङ्गलः (90.36° → 90.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:54🌞-17:46🌇
चन्द्रः ⬆16:10 ⬇04:35*
शनिः ⬆15:36 ⬇03:22*
गुरुः ⬇10:16 ⬆21:29
मङ्गलः ⬇12:27 ⬆23:44
शुक्रः ⬆08:28 ⬇19:51
बुधः ⬆06:43 ⬇18:21
राहुः ⬆16:49 ⬇04:51*
केतुः ⬇16:49 ⬆04:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:54-13:22; अपराह्णः—14:50-16:18; सायाह्नः—17:46-19:18
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:17; अपराह्णः-मु॰2—13:51-14:38; सायाह्नः-मु॰2—16:12-16:59; सायाह्नः-मु॰3—16:59-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:40-01:08

  • राहुकालः—14:50-16:18; यमघण्टः—08:58-10:26; गुलिककालः—11:54-13:22

  • शूलम्—उदीची (►10:44); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७७, भौमवार-शुक्ल-प्रदोष-व्रतम्, रामराजेन +अड्डतिगल-लुण्ठनम् #१०२

अनध्यायः

  • 17:46→06:02

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

भौमवार-शुक्ल-प्रदोष-व्रतम्

  • 17:46→19:18

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam that falls on a Tuesday is ideal for starting the vratam, for obtaining r̥ṇamōchanam.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥
ऋणप्रमोचनार्थं तु भौमवारेण संयुता।

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

रामराजेन +अड्डतिगल-लुण्ठनम् #१०२

Event occured on 1922-10-15 (gregorian).

Alluri Sitarama Raju adopted guerilla warfare and challenged the British during his attack on the Addatigala police station. Raju carried out the attack on October 15. The British army had no option but to surrender.

Context

24 year old Alluri Sitarama Raju was a young hindu sannyAsI who gained popularity amongst the Andhra tribals, and motivated their struggle against their social ills, Christian missionaries and the British.

Details

थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७७

Event occured on 1947-10-15 (gregorian).

On this night, Muslim Kashmiri soldiers led by Major Nasarullah Khan brutally massaccred their Hindu fellows (some in their sleep) and joined Pakistani Islamist invaders.

Killing

On the night of 15/16 October 1947, a large party of raiders laid siege to Tharochi Fort where two companies of 2 J&K Battalion, one Gorkha and one Muslim had taken refuge. Brigadier Chhattar Singh in command of the Mirpur Brigade ordered his Brigade Major (BM), Major Nasarullah Khan to take two platoons of 3 JAK Battalion to deliver supplies and ammunition to the garrison in the Fort.

The garrison

On the way, he also assumed command of two companies sent earlier to relieve the besieged garrison. He deployed the Muslim Company on perimeter defense duty outside the Fort and told the Gorkhas to rest. Nasarullah Khan then called a meeting of all Muslim officers and JCOs and hatched a plan to eliminate the non-Muslim elements. During the night, the Muslim Company mercilessly butchered the sleeping Gorkhas! The Gorkha Commander, Captain Prem Singh was strangled to death by Muslim brother officers of his own battalion. Two Gorkha JCOs and 30 Other Ranks (OR) managed to escape the massacre.

The fort

Major Nasarullah Khan then led the Muslim troops inside the Tharochhi Fort where the garrison, was unaware of the developments of the night before and received the relieving column with joy. And at night, the unsuspecting Gorkhas were all murdered in a repeat performance. Their commander, Captain Raghubir Singh Thapa was tortured to death!

Context

Such betrayal by almost all the Muslim soldiers in the Maharaja’s army led to the crisis which followed.

Details