2024-10-20

(चि॰)

आश्वयुजः-07-18 ,वृषभः-कृत्तिका🌛🌌 , तुला-चित्रा-07-04🌞🌌 , इषः-07-28🌞🪐 , भानुः

  • Indian civil date: 1946-07-28, Islamic: 1446-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►06:46; कृष्ण-चतुर्थी►28:17!; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►08:29; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — व्यतीपातः►14:07; वरीयान्►
  • २|🌛-🌞|करणम् — भद्रा►06:46; बवम्►17:27; बालवम्►28:17!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.65° → -13.19°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (125.97° → 127.00°), शनिः (-136.18° → -135.14°), मङ्गलः (93.06° → 93.62°), शुक्रः (-35.56° → -35.77°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►13:10; कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-11:53🌞-17:43🌇
चन्द्रः ⬇08:42 ⬆20:28
शनिः ⬆15:16 ⬇03:01*
गुरुः ⬇09:56 ⬆21:09
मङ्गलः ⬇12:17 ⬆23:34
शुक्रः ⬆08:35 ⬇19:55
बुधः ⬆06:56 ⬇18:29
राहुः ⬆16:28 ⬇04:30*
केतुः ⬇16:28 ⬆04:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:31; साङ्गवः—08:58-10:26; मध्याह्नः—11:53-13:21; अपराह्णः—14:48-16:16; सायाह्नः—17:43-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:50; प्रातः-मु॰2—06:50-07:36; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:30-12:16; अपराह्णः-मु॰2—13:50-14:36; सायाह्नः-मु॰2—16:10-16:56; सायाह्नः-मु॰3—16:56-17:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:14; मध्यरात्रिः—22:39-01:07

  • राहुकालः—16:16-17:43; यमघण्टः—11:53-13:21; गुलिककालः—14:48-16:16

  • शूलम्—प्रतीची (►10:43); परिहारः–गुडम्

उत्सवाः

  • इडङ्कऴि नायऩ्मार् (५५) गुरुपूजै, कनक-गणेश-व्रतम्, करक-चतुर्थी, दिनक्षयः, पद्मक-योग-पुण्यकालः, पातार्क-योगः, बनास-युद्धम् #५७८, रविवार-वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, ललिता-गौरी-व्रतम्, व्यतीपात-श्राद्धम्

बनास-युद्धम् #५७८

Event occured on 1446-10-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, mahArANa kumbha routed Khalji alAdin Mahmud sultAn of mAlva for a third time. mahmUd was trying to invade mevAr with a large army, but was attacked while he was crossing of River Banas and chased back to maNDu.

Context

mahmUd had given refuge to the murderer of kumbha’s father (about 1433). In 1439, kumbha demanded his extradition, but mahmUd refused. In the Battle of Sarangpur, kumbha attacked and made mahmUd prisoner for 6 months - but freed him for a tribute.

In 1442, mahmUd invaded mewar to extract vengence, desecrated bana-mAtA temple, used the pieces as weights for butchers to weigh meat, and made hindus eat powder from the mUrti as pAn. kumbha routed him in the Battle of Mandalgarh.

Aftermath

Mahmud did not dare attack Mewar for the next 8 years.

Details

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

इडङ्कऴि नायऩ्मार् (५५) गुरुपूजै

Observed on Kr̥ttikā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Idangazhi Nayanmar, the king of Velas in Kodumbalur, was a devoted follower of Lord Shiva. He ensured that all the Shiva temples in his region performed rituals as prescribed in the Shiva Agamas. In his domain, there was another devotee of Lord Shiva who, due to financial difficulties, could no longer continue his practice of Maaheshwara Puja and the feeding of other devotees. Driven by his devotion and the need to continue his service, this devotee resorted to stealing paddy from Idangazhi Nayanmar’s granary one night, only to be caught by the guards and brought before the king.

Upon learning that the devotee’s intention was to serve Lord Shiva’s followers, Idangazhi Nayanmar released him. This incident profoundly impacted the king, leading him to a realization that his wealth was not truly his own, but belonged to Lord Shiva and His devotees. In a remarkable gesture of devotion and generosity, Idangazhi Nayanmar granted all devotees of Lord Shiva unrestricted access to his palace and granary, allowing them to take whatever they needed. This act of selflessness and dedication to the welfare of Lord Shiva’s devotees greatly enhanced the spread of Shaivism and garnered divine grace for Idangazhi Nayanmar.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

कनक-गणेश-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

करक-चतुर्थी

Karaka chaturthi vratam — the famous Karwa Chauth festival is celebrated on this day. Only women have the right to perform this vratam. This vratam must be performed for 12 or 16 years or lifelong. At moonrise, one should offer Arghya to Lord Ganesha and partake the offerings.

Details

ललिता-गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पातार्क-योगः

When Vyatipata yoga falls on a Sunday, it is a special yōgaḥ, which is equal to a thousand Surya grahanas.

भानोर्वारे व्यतीपातयोगः सम्पद्यते यदि।
तदा पातार्कयोगोऽयं सहस्रार्कग्रहैः समः॥

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: RareDays Combinations

पद्मक-योग-पुण्यकालः

  • 06:03→06:46

A very special yōga, that is over four-fold more auspicious than ayanams etc.

यदा विष्टिर्व्यतीपातो भानुवारस्तथैव च।
पद्मको नाम योगोयऽमयनादेश्चतुर्गुणः॥
—धर्मसिन्धौ पृ ३००

Details

रविवार-वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

अयने विषुवे चैव व्यतीपाते च दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे तथा॥
युगादौ तच्छतगुणमयने तच्छताहृतम्।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays