2024-10-21

(चि॰)

आश्वयुजः-07-20 ,वृषभः-रोहिणी🌛🌌 , तुला-चित्रा-07-05🌞🌌 , इषः-07-29🌞🪐 , सोमः

  • Indian civil date: 1946-07-29, Islamic: 1446-04-17 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►26:29!; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रोहिणी►06:48; मृगशीर्षम्►29:48!; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वरीयान्►11:06; परिघः►
  • २|🌛-🌞|करणम् — कौलवम्►15:18; तैतिलम्►26:29!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (127.00° → 128.03°), शनिः (-135.14° → -134.11°), मङ्गलः (93.62° → 94.18°), बुधः (-13.19° → -13.72°), शुक्रः (-35.77° → -35.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-11:53🌞-17:43🌇
चन्द्रः ⬇09:44 ⬆21:26
शनिः ⬆15:11 ⬇02:57*
गुरुः ⬇09:52 ⬆21:05
मङ्गलः ⬇12:14 ⬆23:32
शुक्रः ⬆08:37 ⬇19:56
बुधः ⬆06:59 ⬇18:30
राहुः ⬆16:24 ⬇04:26*
केतुः ⬇16:24 ⬆04:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:53-13:20; अपराह्णः—14:48-16:15; सायाह्नः—17:43-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:50; प्रातः-मु॰2—06:50-07:36; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:30-12:16; अपराह्णः-मु॰2—13:49-14:36; सायाह्नः-मु॰2—16:09-16:56; सायाह्नः-मु॰3—16:56-17:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:14; मध्यरात्रिः—22:39-01:07

  • राहुकालः—07:31-08:58; यमघण्टः—10:25-11:53; गुलिककालः—13:20-14:48

  • शूलम्—प्राची (►09:10); परिहारः–दधि

उत्सवाः

  • अनध्यायः, घोटक-पञ्चमी, सोममृगशीर्ष-योगः

अनध्यायः

  • 17:43→06:03

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

घोटक-पञ्चमी

Observed on Kr̥ṣṇa-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सोममृगशीर्ष-योगः

  • 06:48→

When Mrgashirsha nakshatra falls on a Monday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading sōmaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details