2024-10-23

(चि॰)

आश्वयुजः-07-22 ,मिथुनम्-पुनर्वसुः🌛🌌 , तुला-चित्रा-07-07🌞🌌 , ऊर्जः-08-01🌞🪐 , बुधः

  • Indian civil date: 1946-08-01, Islamic: 1446-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►25:19!; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►24:11!; स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शिवः►06:54; सिद्धः►29:47!; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►13:18; बवम्►25:19!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-133.07° → -132.04°), गुरुः (129.07° → 130.12°), मङ्गलः (94.75° → 95.33°), शुक्रः (-36.20° → -36.41°), बुधः (-14.24° → -14.74°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:04-11:53🌞-17:42🌇
चन्द्रः ⬇11:37 ⬆23:20
शनिः ⬆15:03 ⬇02:49*
गुरुः ⬇09:44 ⬆20:56
मङ्गलः ⬇12:10 ⬆23:28
शुक्रः ⬆08:39 ⬇19:58
बुधः ⬆07:04 ⬇18:34
राहुः ⬆16:16 ⬇04:18*
केतुः ⬇16:16 ⬆04:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:53-13:20; अपराह्णः—14:47-16:14; सायाह्नः—17:42-19:14
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:50; प्रातः-मु॰2—06:50-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:16; अपराह्णः-मु॰2—13:49-14:35; सायाह्नः-मु॰2—16:09-16:55; सायाह्नः-मु॰3—16:55-17:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:14; मध्यरात्रिः—22:38-01:07

  • राहुकालः—11:53-13:20; यमघण्टः—07:31-08:58; गुलिककालः—10:25-11:53

  • शूलम्—उदीची (►12:16); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, शिवराजो विजयपुरम् आक्रामति #३५१

अनध्यायः

  • 06:04→17:42

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

शिवराजो विजयपुरम् आक्रामति #३५१

Event occured on 1673-10-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI set out on vijaya-dashamI on his coastal campaign, arrived in satArA, thence plundered bankApur.

Details