2024-10-25

(चि॰)

आश्वयुजः-07-24 ,कर्कटः-पुष्यः🌛🌌 , तुला-स्वाती-07-09🌞🌌 , ऊर्जः-08-03🌞🪐 , शुक्रः

  • Indian civil date: 1946-08-03, Islamic: 1446-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:23!; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:37; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुभः►29:21!; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:35; गरजा►27:23!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (131.16° → 132.21°), मङ्गलः (95.91° → 96.51°), बुधः (-15.24° → -15.73°), शुक्रः (-36.62° → -36.83°), शनिः (-131.00° → -129.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:04-11:52🌞-17:41🌇
चन्द्रः ⬇13:12 ⬆01:04*
शनिः ⬆14:55 ⬇02:41*
गुरुः ⬇09:36 ⬆20:48
मङ्गलः ⬇12:05 ⬆23:24
शुक्रः ⬆08:42 ⬇20:00
बुधः ⬆07:09 ⬇18:37
राहुः ⬆16:08 ⬇04:10*
केतुः ⬇16:08 ⬆04:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:47-16:14; सायाह्नः—17:41-19:14
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:50; प्रातः-मु॰2—06:50-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:16; अपराह्णः-मु॰2—13:48-14:35; सायाह्नः-मु॰2—16:08-16:54; सायाह्नः-मु॰3—16:54-17:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:14; मध्यरात्रिः—22:38-01:07

  • राहुकालः—10:25-11:52; यमघण्टः—14:47-16:14; गुलिककालः—07:31-08:58

  • शूलम्—प्रतीची (►10:43); परिहारः–गुडम्

उत्सवाः

  • भीमसेन-जयन्ती

भीमसेन-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhava year

Details