2024-10-29

(चि॰)

आश्वयुजः-07-27 ,कन्या-उत्तरफल्गुनी🌛🌌 , तुला-स्वाती-07-13🌞🌌 , ऊर्जः-08-07🌞🪐 , मङ्गलः

  • Indian civil date: 1946-08-07, Islamic: 1446-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►10:32; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►18:31; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — माहेन्द्रः►07:42; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:32; गरजा►23:54; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (135.39° → 136.46°), बुधः (-17.13° → -17.57°), शुक्रः (-37.45° → -37.65°), शनिः (-126.88° → -125.85°), मङ्गलः (98.32° → 98.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►. बुध — तुला►22:16; वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:05-11:52🌞-17:39🌇
चन्द्रः ⬇15:45 ⬆04:09*
शनिः ⬆14:39 ⬇02:25*
गुरुः ⬇09:19 ⬆20:31
मङ्गलः ⬇11:56 ⬆23:15
शुक्रः ⬆08:48 ⬇20:04
बुधः ⬆07:18 ⬇18:43
राहुः ⬆15:52 ⬇03:53*
केतुः ⬇15:52 ⬆03:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:32; साङ्गवः—08:58-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:46-16:12; सायाह्नः—17:39-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:51; प्रातः-मु॰2—06:51-07:38; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:48-14:34; सायाह्नः-मु॰2—16:07-16:53; सायाह्नः-मु॰3—16:53-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:15; मध्यरात्रिः—22:38-01:07

  • राहुकालः—14:46-16:12; यमघण्टः—08:58-10:25; गुलिककालः—11:52-13:19

  • शूलम्—उदीची (►10:43); परिहारः–क्षीरम्

उत्सवाः

  • त्रिपुष्कर-योगः, धन्वन्तरि-जयन्ती, निर्मलेन चतुर्दशानाम् उत्तमानां शिखराणां जयः #५, प्रदोष-व्रतम्, वसुदेव-पूजा, वैधृति-श्राद्धम्, व्याघ्र-द्वादशी

धन्वन्तरि-जयन्ती

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Dhanvantari Jayanti (born as Divodaas King of Kaashi) as per Brahmanda-Puraana (Dvadashi?)

Details

निर्मलेन चतुर्दशानाम् उत्तमानां शिखराणां जयः #५

Event occured on 2019-10-29 (gregorian).

On this day, Nirmal Purja climbed all 14 eight-thousanders (mountain peaks above 8,000 metres or 26,000 feet) in a record time of six months and six days with the aid of bottled oxygen.

Project possible

With a plan to complete all 14 eight-thousand metre summits in seven months, Purja summited the first mountain on 23 April 2019 and completed the first six-summit phase of his “Project Possible 14/7” on 24 May 2019: Annapurna, Dhaulagiri, Kanchenjunga, Mount Everest, Lhotse and Makalu. He climbed with Sherpas Mingma Gyabu “David” Sherpa, Lakpa Dendi, Geljen Sherpa and Tensi Kasang, amongst other mountaineers. The last five summits were climbed in only 12 days.

He broke his previous Guinness World Record by climbing Mount Everest, Lhotse, and Makalu within 2 days and 30 minutes.

Purja completed the second phase in July 2019, climbing Nanga Parbat (8126 m, 6 July), Gasherbrum I (8080 m, 15 July), Gasherbrum II (8034 m, 18 July), K2 (8611 metres, 24 July) and Broad Peak (8047 m, 26 July), all in Pakistan.[29][30]

The third and last phase started in September 2019. He summitted Cho Oyu (8188 m, Tibet, China) on 23 September (after rushing there when he heard that the Chinese will forbid access to the mountain in a few days) and Manaslu (8163 m, Nepal) on 27 September. On 1 October 2019, Chinese authorities agreed to grant Purja and his team a special permit to scale Shishapangma (8027 m, Tibet, China) in the fall season, at the request of the Nepali government (whom he persistently lobbied) and after a big social media campaign. Purja left Nepal for Tibet on 18 October 2019, leading a five-member expedition to climb the mountain and completed Project Possible 14/7 with a successful summit on 29 October using supplemental oxygen.

Other than the fastest ascent with supplemental oxygen of the 14 tallest mountains in the world, Purja broke the following records: most 8000 m mountains in the Spring season, climbing six; most 8000 m mountains in the Summer season, climbing five; fastest summit of the three highest mountains in the world, Everest, K2 and Kanchenjunga; fastest summit of the five highest mountains in the World, Everest, K2, Kanchenjunga, Lhotse and Makalu; fastest lower 8000ers, Gasherbrum 1, 2 and Broad Peak; fastest higher 8000ers, consecutive summits of Everest, Lhotse and Makalu in 48 hours (beats his own previous record of 5 days).

Details

प्रदोष-व्रतम्

  • 17:39→19:12

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

त्रिपुष्कर-योगः

  • 06:05→10:32

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays

वसुदेव-पूजा

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

व्याघ्र-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In Gujarat

Details