2024-11-06

(चि॰)

कार्त्तिकः-08-05 ,धनुः-मूला🌛🌌 , तुला-स्वाती-07-21🌞🌌 , ऊर्जः-08-15🌞🪐 , बुधः

  • Indian civil date: 1946-08-15, Islamic: 1446-05-04 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►24:41!; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►10:57; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►08:16; विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सुकर्म►10:46; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►12:33; बालवम्►24:41!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (144.02° → 145.11°), मङ्गलः (103.47° → 104.15°), शुक्रः (-39.04° → -39.24°), बुधः (-20.32° → -20.65°), शनिः (-118.68° → -117.66°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — वृश्चिकः►27:06!; धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-11:52🌞-17:37🌇
चन्द्रः ⬆09:58 ⬇21:38
शनिः ⬆14:07 ⬇01:52*
गुरुः ⬇08:45 ⬆19:57
मङ्गलः ⬇11:36 ⬆22:56
शुक्रः ⬆08:59 ⬇20:13
बुधः ⬆07:36 ⬇18:56
राहुः ⬆15:19 ⬇03:20*
केतुः ⬇15:19 ⬆03:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:37-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:53; प्रातः-मु॰2—06:53-07:39; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:05-16:51; सायाह्नः-मु॰3—16:51-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:17; मध्यरात्रिः—22:37-01:07

  • राहुकालः—11:52-13:18; यमघण्टः—07:34-09:00; गुलिककालः—10:26-11:52

  • शूलम्—उदीची (►12:15); परिहारः–क्षीरम्

उत्सवाः

  • ऐयडिगळ् काडवर्कोऩ् नायऩ्मार् (४६) गुरुपूजै, जया-व्रतम्, देवसेना-पञ्चमी, पाण्डव-(लाभ)-पञ्चमी, सर्प-पूजा

ऐयडिगळ् काडवर्कोऩ् नायऩ्मार् (४६) गुरुपूजै

Observed on Mūlā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Aiyadigal Kadavarkon Nayanmar was a Pallava king who reigned over Kanchi and played a significant role in promoting Shaivism among his people. Eventually, he became disillusioned with the material world and chose to renounce his worldly duties. After ensuring his son succeeded him on the throne, Aiyadigal Kadavarkon Nayanmar embarked on an extensive pilgrimage. During his travels, he visited numerous shrines, expressing his devotion by singing hymns in praise of Lord Shiva. His deep devotion and spiritual dedication pleased Lord Shiva, who blessed him with His darshan.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

देवसेना-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

जया-व्रतम्

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

कार्तिके शुक्कपञ्चम्यां जयाव्रतमनुत्तमम्।
कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम॥५३॥
पूजयित्वा जयां विप्र यथाविधि समाहितः।
उपचारैः पोडशभिस्ततः शुचिरलङ्कृतः॥५४॥
विप्रैकं भोजयेच्चापि तस्मै दत्त्वा च दक्षिणाम्।
विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः॥५५॥
यस्तु वे भक्तिसंयुक्तः स्नानं कुर्य्याज्जयादिने।
नश्यन्ति तस्य पापानि सिंहाक्रान्ता मृगा यथा॥५६॥
यदश्वमेधावभृथे फलं स्नानेन कीर्तितम्।
तत्फलं प्राप्यते विप्र स्नानेनापि जयादिने॥५७॥
अपुत्रो लभते पुत्रं वन्ध्या गर्भं च विन्दति।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात्॥५८॥

Details

पाण्डव-(लाभ)-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day

Details