2024-11-07

(चि॰)

कार्त्तिकः-08-06 ,धनुः-पूर्वाषाढा🌛🌌 , तुला-विशाखा-07-22🌞🌌 , ऊर्जः-08-16🌞🪐 , गुरुः

  • Indian civil date: 1946-08-16, Islamic: 1446-05-05 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►24:35!; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►11:44; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — धृतिः►09:46; शूलः►
  • २|🌛-🌞|करणम् — कौलवम्►12:42; तैतिलम्►24:35!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (145.11° → 146.21°), शुक्रः (-39.24° → -39.43°), शनिः (-117.66° → -116.64°), मङ्गलः (104.15° → 104.84°), बुधः (-20.65° → -20.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-11:52🌞-17:36🌇
चन्द्रः ⬆10:50 ⬇22:34
शनिः ⬆14:03 ⬇01:48*
गुरुः ⬇08:40 ⬆19:53
मङ्गलः ⬇11:33 ⬆22:53
शुक्रः ⬆09:00 ⬇20:15
बुधः ⬆07:38 ⬇18:57
राहुः ⬆15:15 ⬇03:16*
केतुः ⬇15:15 ⬆03:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:54; प्रातः-मु॰2—06:54-07:40; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:18; मध्यरात्रिः—22:37-01:07

  • राहुकालः—13:18-14:44; यमघण्टः—06:08-07:34; गुलिककालः—09:00-10:26

  • शूलम्—दक्षिणा (►13:47); परिहारः–तैलम्

उत्सवाः

  • गोरक्षा-पर-मारणम् #५८, पुष्कर-मेला-प्रारम्भः, राजपुर्यां हिन्दुकहत्या #७७, स्कन्दषष्ठी-व्रतम्

गोरक्षा-पर-मारणम् #५८

Event occured on 1966-11-07 (gregorian).

On this day, thousands of sAdhu-s protesting against cow slaughtered were fired upon by police under Indira G. While the official report said that 375 Hindus (250 sAdhu-s) were killed in the firing, according to participants, the number is about 5000. As per Hindu Panchang, that day was Kartik Shukla Ashtami of Vikram Samvat, known as Gopashtami among Hindus.

It is believed that after the incident, the dead Hindus were ruthlessly loaded in trucks and transported in the dark of night to the ridge area outside Delhi. Without even checking that some of them may be alive, they were burnt.

Events

On the morning of 7 November, a few hundred thousand people, predominantly from the Bharatiya Jan Sangh, Hindu Mahasabha, and Arya Samaj, had assembled from far-off places at an open space near the Parliamentary Complex. A vast majority of them were Sadhus. Swami Rameshwaranand, a Jan Sangh legislator who’d been expelled for 10 days rose to the podium and urged the protestors to “to teach a lesson” by forcing the Parliament to close down. The mob broke barricades, police responded with tear gas and cane clubs. Then at around 1:30 pm, the police engaged in rifle fire and mounted a charge with lead-tipped clubs. Then the aforementioned killing and burning happened.

Aftermath

A curfew was imposed; army deployed, unlawful assembly banned. About 1,500 demonstrators, including over 500 ascetics and prominent leaders of Hindu Nationalist parties and SGMS, were arrested. Beginning on 17 November, Sadhus started courting arrest, as planned. On the 20th, Prabhudutt Brahmachari and the Shankaracharya of Puri began hunger strikes; others soon followed.

Indira used this time to set up a joint parliamentary committee (deliberately filled with trusted secularists, federalists and people with an economic interest in the beef trade) - their agenda was to examine the ‘feasibility’ of a ‘total ban on the slaughter of the cow and its progeny’ and deliver a recommendation within a time frame of six months. In the meantime, Gandhi once again recommended on 5 January 1967 that states enact their own bans on cow slaughter. The next Home Minister (from 14 November 1966 to 27 June 1970) and a puppet of Indira Gandhi, Yashwantrao Balwantrao Chavan went to the fasting saints and promised to bring the ‘anti-slaughter bill’ in the next session of parliament and the saints ended their fasting. But, the Congress government never kept their promise.

Overall, the agitation propelled the Hindu Right into the foreground of national politics for the first time. The episode also played a significant role in Gandhi’s choosing to shift away from the staunch secular ideals displayed by her father, embracing the Hindu way of life.

दिनमिदं स्मरणीयं वर्तते यद् अस्मिन् दिने १९६६ तमे वर्षे भारते गोवधः न भवेत् इति कृत्वा बहवः साधवः संन्यासिनः च भारतीयसंसद्भवनस्य परिसरे यदा प्रदर्शनं कुर्वन्ति स्म तदा तत्कालीनप्रधानमन्त्रिण इन्दिरागान्धिन आदेशात् तेषां साधूनाम् उपरि गुलिकावर्षणम् अभवत्।

Details

पुष्कर-मेला-प्रारम्भः

Program following this day: For 4 days - big lifestock fair, with many horses, camels, cattle; plus some rustic competitions. Camel traders always arrive and leave earlier. The first day is the finest time to survey the animals all done up in their extravagant decorations.
As days go by, visitors increase. Then, for 3 days - folk dances, live music shows etc.. Finally - Pushkar’s Kartik Purnima festival - pilgrims bathe in the waters of holy Lake Pushkar. Overcrowding anticipated.

Details

राजपुर्यां हिन्दुकहत्या #७७

Event occured on 1947-11-07 (gregorian).

On this day, began the large scale massacre of over 30k Hindu and sikhs at rAjauri in jammu and kAshmIr state.

On 12 November 1947, there were coordinated killings of young Hindu and Sikh males ordered by Sakhi Diler and Colonel Rehmat Ullah Khan - 3k to 7k killed on that day. Later mass riots by muslim mobs started. Some fled to other places - like mIrpur (where another massacre was awaiting them). By the time Indian army recaptured Rajauri on 12 April 1948, most inhabitants were dead - though 1.5k refugees who’d fled to the hills returned.

Details

स्कन्दषष्ठी-व्रतम्

One of the most important vratams, alongside Krishnajanmashtami, Shivaratri etc. Must observe fast. Offer Arghyam facing South, using Curd, Akshata, Water and Flowers (dadhnākṣatōdakaiḥ puṣpaiḥ) chanting the shloka mentioned. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, the regular kr̥ttikā vratam, and this most special skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं परम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्प्राप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

अस्यां हि श्रीः समायुक्तः यस्मात् स्कन्दोऽभवत् पुरा।
तस्मात्षष्ठ्यां न भुञ्जीत प्राप्नुयाद् भार्गवी सदा॥

सप्तर्षिदारज स्कन्द सेनाधिप महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details