2024-11-08

(चि॰)

कार्त्तिकः-08-07 ,मकरः-उत्तराषाढा🌛🌌 , तुला-विशाखा-07-23🌞🌌 , ऊर्जः-08-17🌞🪐 , शुक्रः

  • Indian civil date: 1946-08-17, Islamic: 1446-05-06 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►23:56; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►12:01; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शूलः►08:23; गण्डः►
  • २|🌛-🌞|करणम् — गरजा►12:20; वणिजा►23:56; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.96° → -21.24°), गुरुः (146.21° → 147.31°), मङ्गलः (104.84° → 105.54°), शुक्रः (-39.43° → -39.62°), शनिः (-116.64° → -115.63°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-11:52🌞-17:36🌇
चन्द्रः ⬆11:41 ⬇23:30
शनिः ⬆13:59 ⬇01:44*
गुरुः ⬇08:36 ⬆19:48
मङ्गलः ⬇11:30 ⬆22:50
शुक्रः ⬆09:01 ⬇20:16
बुधः ⬆07:40 ⬇18:58
राहुः ⬆15:10 ⬇03:12*
केतुः ⬇15:10 ⬆03:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:54; प्रातः-मु॰2—06:54-07:40; साङ्गवः-मु॰2—09:12-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:18; मध्यरात्रिः—22:37-01:08

  • राहुकालः—10:26-11:52; यमघण्टः—14:44-16:10; गुलिककालः—07:34-09:00

  • शूलम्—प्रतीची (►10:43); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः

अनध्यायः

  • 17:36→06:08

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days