2024-11-14

(चि॰)

कार्त्तिकः-08-13 ,मेषः-अश्विनी🌛🌌 , तुला-विशाखा-07-29🌞🌌 , ऊर्जः-08-23🌞🪐 , गुरुः

  • Indian civil date: 1946-08-23, Islamic: 1446-05-12 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►09:43; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►24:30!; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धिः►11:25; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:43; गरजा►20:01; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.26° → -22.35°), शनिः (-110.56° → -109.55°), शुक्रः (-40.56° → -40.74°), मङ्गलः (109.15° → 109.91°), गुरुः (152.85° → 153.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:10-11:53🌞-17:35🌇
चन्द्रः ⬆16:22 ⬇05:17*
शनिः ⬆13:35 ⬇01:21*
गुरुः ⬇08:10 ⬆19:22
मङ्गलः ⬇11:13 ⬆22:34
शुक्रः ⬆09:09 ⬇20:23
बुधः ⬆07:48 ⬇19:04
राहुः ⬆14:46 ⬇02:47*
केतुः ⬇14:46 ⬆02:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:36; साङ्गवः—09:02-10:27; मध्याह्नः—11:53-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:56; प्रातः-मु॰2—06:56-07:42; साङ्गवः-मु॰2—09:13-09:59; पूर्वाह्णः-मु॰2—11:30-12:16; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:49; सायाह्नः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:20; मध्यरात्रिः—22:37-01:09

  • राहुकालः—13:18-14:44; यमघण्टः—06:10-07:36; गुलिककालः—09:02-10:27

  • शूलम्—दक्षिणा (►13:47); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः, तिरुमूल नायऩ्मार् (३०) गुरुपूजै, व्यतीपात-श्राद्धम्

अनध्यायः

Observed on Śukla-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः

Observed on Śukla-Trayōdaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

यास्तिस्रस्तिथयः पुण्या अन्तिके शुक्लपक्षके।
कार्तिके मासि विप्रेन्द्र पूर्णिमान्ताः शुभावहाः॥१॥
अन्तिपुष्करिणी संज्ञा सर्वपापक्षयावहा।
कार्तिके मासि सम्पूर्णं यो वै स्नानं करोति ह॥२॥
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत्।
सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून् पुनन्ति हि॥३॥
चतुर्दश्यां सयज्ञाश्च देवा जन्तून् पुनन्ति हि।
पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि॥४॥
ब्रह्मघ्नान् वा सुरापान् वा सर्वान् जन्तून् पुनन्ति हि।
उष्णोदकेन यः स्नायात्कार्तिक्यादिदिनत्रये॥५॥
रौरवं नरकं याति यावदिन्द्राश्चतुर्दश।
आमासनियमाशक्तः कुर्यादेतद्दिनत्रये॥६॥
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे।
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः॥७॥
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम्।
कुटुम्बभोजनं यस्तु गृहस्थस्तु दिनत्रये॥८॥
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम्।
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये॥९॥
दिनेदिनेऽश्वमेधानां फलमेति न संशयः।
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये॥१०॥
न पापैर्लिप्यते क्वापि पद्मपत्रमिवाम्भसा।
देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च॥११॥
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि।
यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम्॥१२॥
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्।
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा॥१३॥
अथ वा कार्तिके मासि दिनत्रयनिषेवणात्।
कार्तिके हरिपूजां तु यः करोति दिनत्रये॥१४॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि।
कार्तिके मासि विप्रेन्द्र सर्वमन्त्यदिनत्रये॥१५॥
पुण्यं तत्रापि वैशेष्यं राकायां वर्ततेऽनघ।
प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत्॥१६॥
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत्।
उद्याने वा गृहे वाऽपि कार्तिक्यां विष्णुतत्परः॥१७॥
मण्डपं तत्र कुर्वीत कदलीस्तम्भमण्डितम्।
चूतपल्लवसंवीतमिक्षुदण्डैः सुमण्डितम्॥१८॥
चित्रवस्त्रैः स्वलङ्कृत्य तत्र देवं प्रपूजयेत्।
चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम्॥१९॥
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान्।
सम्पूर्णमथ वाऽध्यायमेकश्लोकमथापि वा॥२०॥
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने।
यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः॥२१॥
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि।
तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः॥२२॥
—स्कान्द महापुराणे वैष्णवखण्डे षड्त्रिंशोऽध्यायः

Details

तिरुमूल नायऩ्मार् (३०) गुरुपूजै

Observed on Aśvinī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Tirumula Nayanmar, a revered Shaiva Siddha and one of the eight disciples of Tirunandi Devar, embarked on a journey to meet Agastya Rishi in the Pothia hills. Departing from Kailasa, he visited numerous Shaivite shrines and, upon reaching Tiruvavaduthurai, witnessed a herd of mourning cows beside their deceased herder, Mulan. To comfort the cows, Tirumula Nayanmar transferred his consciousness into Mulan’s body, leaving his own physical form in a tree trunk.

Assuming Mulan’s role, he herded the cows back to the village, where Mulan’s wife, expecting her husband, was surprised by his changed demeanor. Declaring himself a changed person and advising her to seek spiritual liberation, Tirumula Nayanmar distanced himself from her, arousing the village’s curiosity. Upon investigation, the villagers acknowledged his spiritual transformation and advised the wife to respect his new path.

Unable to retrieve his original body owing to Lord Shiva’s Lila, Tirumula Nayanmar, still in Mulan’s form, dedicated himself to composing a seminal work on Shaiva Philosophy at Tiruvavaduthurai. He devoted himself to worshiping the Lord and settled beneath a nearby peepal tree, entering a state of deep meditation. He remained in this state of Samadhi for three millennia. However, each year, he momentarily emerged from this deep meditative state to compose a single verse. Over the span of three thousand years, this process led to the creation of three thousand verses, collectively forming the sacred text known as the Tirumandiram. Having accomplished his divine mission, Tirumula Nayanmar returned to Kailasa.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

अयने विषुवे चैव व्यतीपाते च दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे तथा॥
युगादौ तच्छतगुणमयने तच्छताहृतम्।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays